________________
आगम
(१४)
प्रत
सूत्रांक
[४२]
दीप
अनुक्रम
[५० ]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [४२]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
* सू० ४२
निनः, तद्यथा-आभिनियोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनःश्च तत्र येऽज्ञानिनस्ते सन्त्येकका ये उपज्ञानिनः सन्त्येकका ये व्यज्ञानिनः, तत्र ये ज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनः, ये व्यज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश, अयं च पज्ञानिनख्यज्ञानिनो वेति विकल्पः असब्जिमध्याद् ये उत्पद्यन्ते तान् प्रति द्रष्टव्यः, स च नैरविकवद्भावनीयः । उपयोगा- ४ हारद्वाराणि नैरयिकवत् उपपातः सव्यसन्जिपचेन्द्रियतिर्यग्गर्भजमनुष्येभ्यो न शेषेभ्यः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्क 12 तस्त्रयस्त्रिंशत्सागरोपमाणि, समुद्घातमधिकृत्य मरणचिन्तायां समवहता अपि त्रियन्ते ऽसमवहता अपि । च्यवनद्वारेऽनन्तरमुद्दल पृथिव्याम्बुवनस्पतिकायिकगभैव्युत्क्रान्तिकस ख्यातवर्षायुष्कतिर्यक्पचयेन्द्रियमनुष्येषु गच्छन्ति न शेषजीवस्थानेषु, अत एव गत्याग|तिद्वारे यागतिका द्विगतिकाः, तिर्यग्मनुष्यरात्यपेक्षया, 'परीत्ता:' प्रत्येकशरीरिणोऽसया: प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसं हारमाह- 'सेतं देवा' सर्वोपसंहारमाह-'सेत्तं पंचेंदिया, सेत्तं ओराला तसा पाणा' मुगमम् ॥ सम्प्रति स्थावर भावस्य त्रसभावस्य च भवस्थितिकालमानप्रतिपादनार्थमाह
॥ ४९ ॥
श्रीजीवा
जीवाभि० मलयगिरीयावृत्तिः
थावरस्स णं भंते! केवतियं कालं ठिती पण्णत्ता ? गोधमा ! जनेणं अंतोमुत्तं उकोसेणं बावीसं वाससहस्साई ठिती पण्णत्ता । तसस्स णं भंते! केवतियं कालं किती पण्णत्ता ? गोयमा जहणेणं अंतोमुह उफोसे तेत्तीसं सागरोबमाई ठिती पण्णत्ता । थावरे णं भंते! थावरत्ति कालतो केव चिरं होति ?, जहनेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ उस्सप्पिणिओ (अवसप्पिणीओ) कालतो खेत्ततो अनंता लोया असंखेज्जा पुग्गलपरिया, ते णं पुग्गलपरियट्टा आवलियाए असं
For P&Pale City
~108~
१ प्रतिपत्ती
देवाधि
कारः
॥ ४९ ॥