________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: [-1, ---------------------- मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [४२]
25
अपज्जत्तगा य' एषामपर्याप्तत्वमुत्पत्तिकाल एव द्रष्टव्यं न वपर्यातिनामकदियतः, उक्तञ्च-नारयदेवा तिरियमणुवगम्भजा जे| असंखवासा ऊ । एर उ अपजत्ता उबवाए चेव बोद्धव्या ॥ १॥” इति, शरीरादिद्वारचिन्तायां शरीरद्वारे त्रीणि शरीराणि वैक्रिय तैजसं | कार्मणं च, अवगाहना भवधारणीया जघन्यतोऽङ्गुलासयेयभागमात्रा उत्कर्षतः सप्तहस्तप्रमाणा, उत्तरवैक्रिया जधन्यतोऽङ्गलसलपेयभागप्रमाणा उत्कर्षतो योजनशतसहस्र, संहननद्वारे षण्णां संहननानामन्यतमेनापि संहननेनासंहननिनः, कुतः इत्याह-'नेवट्ठी | इत्यादि, यतो नैव तेषां देवानां शरीरेष्वस्थीनि नैव शिरा नापि स्नायूनि संहननं पास्थिनिचयासकमतोऽस्थ्यादीनामभावात्संहननाभाव:, किन्तु 'जे पोग्गला' इत्यादि, ये पुद्गला इष्टा:-मनस इच्छामापन्नाः, तत्र किश्चिदकान्तमपि केपाश्चिदिष्टं भवति तत आह'कान्ता:' कमनीयाः शुभवर्णोपेतत्वात् , यावत्करणात् 'पिया मणुना मणामा' इति द्रष्टव्यं, तत्र यत एवं कान्ता अत एव प्रिया:-सदैवालनि प्रियबुद्धिमुत्पादयन्ति, तथा शुभाः' शुभरसगन्धस्पर्शात्मकत्वात् 'मनोज्ञाः' विपाकेऽपि सुखजनकतया मनःप्रहादहेतुत्वात् | मनापाः' सदैव भोज्यतया जन्तूनां मनांसि आप्नुवन्ति, इत्यम्भूता: पुद्गलास्तेषां शरीरसङ्घाताय परिणमन्ति । संस्थानद्वारे भवधारणीया तनु: सर्वेषामपि समचतुरस्र संस्थाना उत्तरवैक्रिया नानासंस्थानसंस्थिता, तस्या इच्छावशत: प्रादुर्भावात् , कषायाश्चत्वारः, सज्ञाश्चतस्रो, लेश्याः पड्, इन्द्रियाणि पच, समुद्घाताः पञ्च, वेदनाकषायमारणान्तिकवैक्रियतेजससमुद्घातसम्भवात् । सज्ञिद्वारे | सब्जिनोऽपि असब्जिनोऽपि, ते च नैरयिकवद्भावनीयाः, वेदद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नो नपुंसकवेदाः, पर्याप्तिद्वारं दृष्टिद्वारं दर्शनद्वारं च नैरयिकवत् । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि चेति विकल्पोऽसज्ञिमध्यः, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञा
१ नारका देवाः तिर्यअनुजा गर्भन्युकान्ता येऽसञ्जयवर्षायुष्काः । एते तु अपर्याप्ता उपपात एष बोद्धव्याः ॥१॥
SEXSS4%AR-
अनुक्रम [५०]
kichkk%
जी००९
~107~