SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: -1, ---------------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रतिपत्ती मनुष्याः प्रत सूत्रांक [४१] श्रीजीवा- मार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममलापगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा जीवाभिरतस्य विशप्तिरुज्जम्भते, सा च कचित्कदाचित्कथञ्चिदनेकप्रकारा, उक्तश्च-"मलविद्धमओयक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धामविश- मल यगि- प्तिस्तथाऽनेकप्रकारतः ॥ १॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेथा, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समरीयावृत्तिः स्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणावशेषदे शज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्याचप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुल्लसति, उक्तञ्च- यथा जात्यस्य रत्नस्य, निःशेष॥४७॥ मलहानितः । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तदात्मनः ॥ १॥” इति, येऽज्ञानिनस्ते दूधज्ञानिनरुयज्ञानिनो वा, तब ये व्रषज्ञानिनस्ते | मत्यज्ञानिनः श्रुताशानिनः, ये ग्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताहानिनो विभङ्गशानिनश्च । बोगद्वारे मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्च, तत्रायोगिनः शैलेशीमवस्था प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत् , उपपात एतेष्वधःसप्तमनरकादिव जेभ्यः, उक्तश्च-सत्तममहिनेरइया तेऊ वाऊ अणंतरुबट्टा । नवि पावे माणुस्सं तहेवऽसंखाउया सव्वे ॥१॥” इति, स्थितिद्वारे ४ जघन्यत: स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, समुद्घातमधिकृय मरणचिन्तायां समवहता अपि म्रियन्ते असमवहता अपि, च्यवनद्वारेऽनन्तरमुत्य सर्वेषु नैरविकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अस्थेगइया सिझंति जाव अंतं करेंति' इति, अस्तीति निपातोऽत्र बहुवचनार्थः, सन्त्येकका चे निष्ठितार्थाः भवन्ति यावत्करणात् "बु-12 | झंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंती"ति द्रष्टव्यं, तत्राणिमाद्यैश्वर्याप्या तथाविधमनुष्यकृत्यापेक्षया निष्ठितार्था इति, अ सप्तममहीनायिकाः तेजस्कायिका वायुकायिका अनन्तरोवृत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्येयवर्षायुष्काः सर्वे ॥१॥ अनुक्रम [४९] Kा॥४७॥ ~ 104~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy