________________
आगम
(१४)
प्रत
सूत्रांक
[४१]
दीप
अनुक्रम
[४९]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [४१]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सर्वविदोऽपि कैचित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह — 'बुध्यन्ते' निरावरणलात्केवलावबोधेन समस्तं वस्तुजातम् एते चासिद्धा अपि भवस्थ केवलिन एवंभूता वर्त्तन्ते तत्र मा भूदेतेष्वेव प्रतीतिरित्याह- 'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण क मेणा, एतेऽपि चापरिनिर्वृत्ता एवं परैरिष्यन्ते 'मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात् ततो मा भूतगोचरा मन्दमतीनां धीरित्याह 'परिनिर्धान्ति' विध्यातसमस्त कर्महुतवहपरमाणयो भवन्तीति किमुक्तं भवति ? - सर्वदुःखानां शारीरमानसभेदानामन्तं विनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाः पञ्चगतिकाः, सिद्धगतावपि गमनात्, 'परीक्षा' प्रत्येकशरीरिणः 'सङ्ख्या:' पेयकोटीप्रमाणत्वात् प्रज्ञताः, श्रमण ! हे आयुष्मन् !, उपसंहारमाह - 'सेत्तं मणुस्सा' ॥ अधुना देवानाह से किं तं देवा, देवा चउबिहा पण्णत्ता, तंजहा - भवणवासी वाणमंतरा जोइसिया बेमाणिया । से किं तं भवणवासी १, २ दसविधा पण्णत्ता, तंजहा - असुरा जाव धणिया, से तं भवणवासी । से किं तं वाणमंतरा१, २ देवभेदो सब्बो भाणियच्यो जाय ते समासतो दुबिहा पण्णत्ता, तंजा - पत्ता य अपजत्ता य, तओ सरीरगा-वेडब्बिए तेयए कम्मए । ओगाहणा दुविधाभवधारणिजाय उत्तरवेउब्विया य, तत्थ णंजा सा भवधारणिजा सा जहन्त्रेणं अंगुलस्स असंखेलभागं उक्कोसेणं सत्त रयणीओ, उत्तरवेडब्विया जहनेणं अंगुल संखेजति उक्कोसेणं जोयणसयसहस्सं, सरीरगा छण्हं संघयणाणं असंघयणी शेवट्टी णेव छिरा णेव पहारू नेव संघयणमत्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता?, गोयमा ! दुबिहा प
अथ देव-जीवानाम् भेदा: प्ररुप्यते
For P&False City
~ 105~