________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४१]
अपि अवेदाः-सूक्ष्मसम्परायादयः, पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः, भाषामनःपर्यास्योरेफलेन विवक्षणात्, इष्टिद्वारे त्रिवि-18
धदृष्टयः, तद्यथा-केपिन्मिभ्यारष्टयः केचित्सम्यग्दृष्टयः केचित्सम्यग्मिध्यादृष्टयः, दर्शनद्वारे चतुर्विधदर्शनाः, तद्यथा-चक्षुर्दर्शना & अचक्षुर्दर्शना अवधिदर्शना: केवलदर्शना:, ज्ञानद्वारे ज्ञानिनोऽज्ञानिनश्च, तत्र मिध्यादृष्टयोऽज्ञानिनः सम्यग्दृष्टयो ज्ञानिनः, 'नाणाणि |पंच तिण्णि अण्णाणाणि भयणाते' इति, ज्ञानानि पञ्च मतिज्ञानादीनि, अज्ञानानि त्रीणि मत्यज्ञानादीनि, तानि भजनया वक्तव्यानि,
सा च भजना एवम्-केचिहिज्ञानिनः केचित्रिज्ञानिनः केचिश्चतु निनः केचिदेकज्ञानिनः, तत्र ये द्विज्ञानिनस्ते नियमादाभिनिबोधिCशानिनः श्रुतज्ञानिनश्च, ये विज्ञानिनसे मतिज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, अथवाऽऽभिनियोधिकज्ञानिनः श्रुतज्ञानिनो
मनःपर्यवज्ञानिनश्च, अवधिज्ञानमन्तरेणापि मनःपर्यवज्ञानस्य सम्भवात्, सिद्धनाभृतादौ तथाऽनेकशोऽभिधानात् , ये चतु निनस्ते, द आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्च, ये एकज्ञानिन केवलज्ञानिनः, केवलज्ञानसद्भावे शेषज्ञानाप
गमात् , "नटुंमि उ छाउमस्थिए नाणे” इति वचनात् , ननु केवलज्ञानप्रादुर्भावे कथं शेषज्ञानापगम: ?, यावता यानि शेषाणि मत्यादीनि ज्ञानानि खखावरणक्षयोपशमेन जायन्ते ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भवेयुश्चारित्रपरिणामवत् , उक्तश्च-आवरणदेसविगमे जाई विजंति मइसुयाईणि । आवरणसव्वविगमे कह ताई न होंति जीवस्स? ॥ १॥" जरुयते, इह यथा जात्यस्य मरकतादिमणेमलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद् यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यत्तिरुपजायते, |सा च कचित्कदाचित्कथञ्चिलवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थसार्थपरिच्छेदकरणकपार
१नटे तु छापरिक्षके शान. २ आवरणदेशविगमे यदि तानि भवन्ति मतिधुतादीनि । सर्वोचरणपिगमे कथं तानि न भवन्ति जीवस्य । ॥1॥
अनुक्रम
CAREGACASSACX
[४९]
~103~