SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: | मनुष्याः प्रत सूत्रांक [४१] श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः ॥४६॥ कर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः, 'एवं माणुस्सभेयो भाणियब्यो जहा पण्णवणाए' इनि, 'एवम्' उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुप्रन्थ है। इति तत एव परिभावनीयः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र पाठसिद्धं, शरीरादिद्वारकलापचिन्तायां शरीरद्वारे पञ्च शरीराणि, सू०४१ तद्यथा-औदारिक क्रियमाहारकं तैजसं कार्मणं च, मनुष्येषु सर्वभावसम्भवात् , अवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्खयेयभागमात्रा उत्कर्षतस्त्रीणि गव्यूतानि, संहननद्वारे षडपि संहननानि, संस्थानद्वारे पडपि संस्थानानि, कषायद्वारे क्रोधकथायिणोऽपि | मानकषाविणोऽपि मायाकषायिणोऽपि लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकथायित्वात् , सञ्जाद्वारे आहारसजोपयुक्ता भयसझोपयुक्ता मैथुनसम्झोपयुक्ता लोभसञोपयुक्ताः, नोसंज्ञोपयुक्ताश्च निश्चयतो बीतरागमनुष्याः, व्यवहारतः सर्व एव || चारित्रिणो, लोकोत्तरचित्तलाभात्तस्य सज्ञादशकेनापि विप्रयुक्तत्वात् , उक्तश्च-"निर्वाणसाधकं सर्व, शेयं लोकोत्तराश्रयम् । सम्झा लोकाश्रया सर्वाः, भवाङ्करजलं परम् ॥१॥” लेश्याद्वारे कृष्णलेश्या नीललेश्या: कापोतलेश्यास्तेजोलेश्या: पद्मलेश्याः शुकलेश्या | अलेश्याश्च, तत्रालेश्याः परमशुकुध्यायिनोऽयोगिकेवलिनः । इन्द्रियद्वारे श्रोत्रेन्द्रियोपयुक्ता यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयु-1 काच, तत्र नोइन्द्रियोपयुक्ताः केवलिनः, समुदूधातद्वारे सप्तापि समुद्घाताः, मनुष्येषु सर्वभावसम्भवान् , समुतूधातसङ्गाहिका पेमा | गाथा-"येणकसायमरणंतिए य बेम्बिए य आहारे । केवलियसमुग्धाए सत्त समुग्धा इमे भणिया ॥१॥” सब्जिद्वारे सब्जिनोऽपि नोसज्ञिनोअसज्ञिनोऽपि, तत्र नोसज्ञिनोअसब्जिनः केवलिनः । वेद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नपुंसकवेदा | १ पैदनः कषायः मारणान्तिकब वैकयिकथाहारकः । कैवलिकः समुन्षातः सप्त समुदपाता इमे भगिताः ॥१॥ अनुक्रम K444444 [४९] REI४६॥ ~102
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy