________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजप्रश्नी मलयगिरी या वृत्तिः ॥३८॥
दिव्ययानविमानकरणम्
प्रत
सुत्रांक
०१५
[१५]
चनारि साहस्सीओ । तस्स दिवस जाणविमाणस्स इमेयारूचे वण्णावासे पण्णने, से जहानामए अइरुग्गयस्स वा हेमंतियवालियमूरियस्स वा खयरिंगालाण वा रतिं पजलियाण वा जावाकुसुमवणस्स वा किंसयवणस्स वा पारियायवणस्स वा सव्वतो समंता संकुसुमियस्स, भवेयारूचे सिया ?, णो इणटे समटे, तस्स णं दिव्वस्स जाणविमाणस्स एतो इट्रतराए चेव जाव वण्णणं पण्णने, गंधो य । फासो य जहा मणीणं । तए णं से आभिआगिए देवे दिवं जाणविमाणं विउब्बइ २ ना जेणेव मुरियाभे देवे तेणेव उवागच्छद २ ता सूरियाभं देवं करयलपरिग्गहियं जाव पञ्चप्पिणंति ॥ (स०१५)
'तस्स णमित्यादि, तस्य सिंहासनस्योपर्युल्लोके 'अत्र' अस्मिन् स्थाने महदेकं विजयदुष्य-वस्त्रविशेषः, आह च जीवाभिगममूलटीकाकृत-विजयदृष्यं वखविशेष ' इति, तं चिकुर्वन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूतमित्याह- 'शकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशं' शङ्कः प्रतीतः, कुन्देति-कुन्दकुमुर्म दकरजः-उदककणाः अमृतस्य क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्जो-डिण्डीरोत्करः तत्सन्निकाश-तत्सममभ, पुनः कथम्भूतमित्याह-'सबरयणामय' सर्वात्मना रत्नमयं 'अच्छं सहं पासाइयमि'-IN त्यादिविशेषणजाल प्राग्वत् । तस्स णमित्यादि, तस्य सिंहासनस्योपरि तस्य विजयदुष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-वज्ररत्नमयमङ्कुशम्-अङ्कुशाकारं मुक्तादामावलम्बनाश्रयं विकुर्वन्ति, तस्मिंश्च बत्रमयेऽहुशे महदेकं कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति । 'से णमित्यादि, तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्भिः कुम्भागः-कुम्भपरिमाणैर्मुक्तादाम
अनुक्रम
[१५]
॥ ३८॥
SMEauratant
सूर्याभदेवस्य दिव्ययान करणं
~85