SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) --------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५]] लंबसगा सुवण्णपयरगमंडियग्गा णाणामाणिरयणविविहहारहारउवसोभियसमुदाया ईसिं अण्णमण्णमसपना वाएहिं पुब्बावरदाहिणुनरागएहिं मंदाय मंदाय एइज्जमाणाणि २ पलंघमाणाणि २ पेजंज[पज्झंझ] माणाणि २ उरालेण मणुनेणं मणहरेणं कण्णमणणिज्बुतिकरणं सद्देणं ते पएसे सवओ समंता आपूरेमाणा सिरीए अतीव २ उपसोभेमाणा चिटुंति । तए णं से आभिओगिए देवे तस्स सिंहासणस्स अबरुत्तरेण उत्तरेणं उत्तरपरच्छिमेणं एत्थ णं सरिआभस्स देवस्स चउण्डं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउवा, तस्स णं सीहासणस्स पुरच्छिमेणं एस्थ णं सूरियाभस्त देवस्म चउण्डै अग्गमहिसीणं सपरिवाराणं चत्नारि भद्दाराणसाहस्सीओ विउच्वइ, तस्स णं सीहासणस्स दाहिणपुरच्छिमणं एस्थ ण सरियाभस्स देवस्स अभिंतरपरिसाए अट्ठण्हे देवसाहस्सीणं अट्ठ भद्दामणसाहस्मीओ विउबइ, एवं दाहिणणं मज्झिमपरिसाए इसण्हं देवसाहस्सीणं दस भद्दासणसाहसीओ विउबति दाहिणपञ्चस्थिमेणं बाहिरपरिसाए बारसहं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ विउव्यति पञ्चत्थिमण सनण्हं अणियाहिवतीणं सन भद्दासणे विउवति, तस्स णं सीहासणस्स चउदिसि एस्थण मरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ विउत्वति, तंजहा-पुरच्छिमेणं चनारि माहस्सीओ दाहिणणं चत्वारि माहस्सीओ पञ्चस्थिमे णं चत्नारि साहस्सीओ उत्तरेणं अनुक्रम [१५] Santaratinid सूर्याभदेवस्य दिव्ययान करणं ~84 ~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy