________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१५]
श्रीराजपनी जीववृक्षभेदाः, अशोकादयो हि पश्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथ कृष्णग्रहणं, एतावत्युक्ते त्वरावानिव शिष्यः पृच्छति- दिन्ययानमलयगिरी- भवे एयारूवे ' इति भवेत् मणीनां कृष्णो वर्णः 'एतद्रूपो' जीमृतादिरूपः, मूरिगह-'नायमर्थः समर्थः। नायमर्थ उपपत्री करणम् या वृत्तिः यदुत-एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह-औपम्यम्-उपमामात्रमेतत्
उदितं हे श्रमण आयुष्मन् !, यावता पुनस्ते कृष्णा मणय 'इतो' जीमूतादेरिष्टनरका एव-कृष्णेन वर्णेन अभीप्सिततरका एव, ॥३२॥
तत्र किश्चिदकान्तमपि केषाश्चिदिष्टतमं भवति ततोऽकान्तताव्यवच्छित्त्यर्थमाह-'कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरकाः, अत एव मनोज्ञतरका एव-मनसा ज्ञायते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियते इति मनोजमनोऽनुकलं ततः प्रकर्षविवक्षायां तरणत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यम भवेत , ततः सर्वोत्कर्षप्रतिपादनार्थमाह-'मन आप-101 तरका एच ' द्रष्टुणां मनांसि आमुवन्ति-आत्मवशता नयन्तीति मनापास्ततः प्रकर्षविवक्षायां तरपत्ययः, पाकृतत्वाच्च पकारस्य । मकारे मणामसरा इति भवति । तथा 'तत्य णमित्यादि, तत्र तेषां मणीनां मध्ये ये ते नीला मणयस्तेषामयमेतद्रूपी वर्णावासो
वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि स यथा नाम भृङ्ग:-कीटविशेषः पक्ष्यल: 'भृङ्गपत्रं' तस्यैव भृङ्गाभिभधानस्य कीटविशेषस्य पक्ष्मः, शुक:-कीरः, शुकपिच्छ शुकस्य पत्रं, चापः-पक्षिविशेषः, 'चापपिच्छं' चापपक्षः, नीली प्रतीता,
नीलीभेदो-नीलीच्छेदः, नीलीगुलिका-गुलिकाद्रव्यगुटिका, श्यामाको-धान्यविशेषः, 'उच्चंतगो' दन्तरागः, वनराजी प्रतीता, । | हलधरो-बलदेवस्नस्य वसनं हलधरवसनं, तच्च किल नीलं भवति सदैव तथास्वभावतया, हलधरस्य नीलवसपरिधानात् , कामयूरग्रीवापारापतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानि प्रतीतानि, इत ऊर्दै कचित् 'इंदनीले इ वा महानीले इ वा मरगते ।
अनुक्रम [१५]
SAMEaratinidda
AMAnmurary au
सूर्याभदेवस्य दिव्ययान करणं
~73~