________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
श्रीराजपनी स्थितः, एतदेव व्यक्तीकुर्वन्नाह-'हरिसवसविसप्पमाणहियए हर्षवशेन विसर्पत-विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्ध- वीरवन्दमलयगिरी- दयः, हर्षवशादेव 'वियसियवरकमलनएणे विकसिते वरकमलबत् नयने यस्य स तथा, हर्षवशादेव शरीरोद्धर्षेण 'पयलियवरकड- नाय जिगया वृत्तिःगतुडियकेउरमउडकुंडले ति प्रचलितानि बराणि कटकानिकलाचिकाभरणानि त्रुटितानि-बाहुरक्षकाः केउराणि-बाहाभरण- मिषा
विशेषरूपाणि मुकुटो-मौलिभूषणं कुण्डले कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः, तथा हारेण विराजमानेन रचित-शोभितं वक्षो यस्य स हारविराजमानरचिववक्षाः, ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्बतेक
इति मलम्बा-पदकस्तं प्रलम्बमान-आभरणविशेष घोलन्ति च भूपणानि धरन्तीति प्रलम्बप्रलम्बमानघोलभूषणधरः, मूत्र डच प्रलम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात् , हर्षवंशादेव 'ससंभम संभ्रम इह विवक्षितक्रियाया बहुमानपूर्विका
प्रवृत्तिः सह सम्भ्रमो यस्य बन्दनस्य नमनस्य वा तत्ससम्भ्रम, क्रियाविशेषणमेतत् , त्वरित-शीघ्र चपलं-सम्भ्रमवशादेव व्याकुलं यथा भवत्येवं सुरवरो-देववरो यावत्करणात् 'सीहासणाओ अब्भुटेइ अब्भुद्वित्ता पायपीढाओ पच्चोरुहति २ चा पाउयाओ ओमुयह ओमुयइत्ता तित्थयराभिमुहे सत्तटुपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणुं अंचेइ [ उत्पाटयति ] दाहिणं जाणुं धरणितलांस | निहहु तिखुत्तो मुद्धाणं धरणितलंसि निमेइ निमित्ता (निवेसेइ २ ता ) ईसिं पच्चुन्नमइ पच्चुन्नमित्ता कडियतुडियर्थभियभुयाओ साहरइ साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कदु एवं वयासी नमोऽत्थु णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थयरस्स जाय संपाविउकामस्स, बंदामि ण भगवंतं तत्व
O ॥१६॥ गयं इह गए' इति परिग्रहः, पश्यति मां स भगवान् तत्र गत इह गतमिति कृत्वा वन्दते-स्तौति नमस्पति-कायेन मनसा च
दीप
अनुक्रम
[६]
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनं
~ 41~