________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
महावीरस्स जाव संपाविउकामस्स, वंदामि ण भगवन्तं तत्थगयं इह गते ] पास मे भगवं तत्थ गते इहगतंतिकडु वंदति णमंसति वंदित्ता णमंसित्ता सीहासणवरगए पुन्वाभिमुहं सण्णिसण्णे। (सू०५)तएणं तस्स सुरियाभस्स इमे एतारूवे अभत्थिते चिंतिते मणोगते संकप्पे समुपज्जित्था
'तत्र तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्तमाने सति 'श्रमण श्राम्यति-तपस्यति नानाविधमिति श्रमणः, भगःसमग्रैश्चर्यादिलक्षणः, उक्त च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पण्णां भग इतीङ्गाना ॥१॥"
भगोऽस्यास्तीति भगवान भगवन्तं 'मूर वीर विक्रान्ती' वीरयति-पायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ बीरच महा-| कावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगयाँ बहिराम्रशालबने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्क
निषण्णं श्रमणगणसमृद्धिसंपरित प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्टा च-'हद्वतुट्ठमाणदिए' इति, दृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो, यथा-अहो भगवानास्ते इति, तुष्टः सन्तोषं कृतवान्, यथा-भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टु नदि समृद्धाविति वचनात् , यस्य स चित्तानन्दितः, सुखादिदर्शनात्याक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय २ मीलने कर्मधारयः, 'पीइमणे, इति' प्रीतिमनसि यस्यासौं प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः कमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिएर इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमन
marary.orm
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनं
~ 40~