________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेषामसहमानानां क्षोभमापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति, एते च नियतसङ्ख्याकाः मूर्याभस्य देवस्य परिधारभूता देवा उक्ताः, ये तु तस्मिन् सूर्याभे विमाने पौरजनपदस्थानीया ये त्वाभि| योग्याः-दासकल्पास्तेऽतिभूयांसः आस्थानमण्डल्यामपि चानियत्तसङ्ख्याका इति तेषां सामान्यत उपादानमाह-'अन्नेहिं यहूहि मूरियाभविमाणवासीहिं देवेहिं देवीहि य सद्धिं संपरिबुडे' एतैः सामानिकप्रभृतिभिः सार्द्ध संपरितृतः-सम्यग्नायकैकचित्ताराधनपरतया परिश्तः, 'महयाऽऽहये त्यादि, महता रवेणेति योगः 'आया' इति आख्यानकातिबद्धानीति वृद्धाः, अथवा अहतानि-अव्याहतानि, अक्षतानीति | भावः, नाट्यगीतवादितानि च तन्त्री-वीणा तला-हस्ततालाः कंसिका तुटितानि-शेषतूर्याणि, तथा घनो-धनसहशो ध्वनिसाधर्म्यत्वात यो मृदगी-मईल: पटुना-दक्षपुरुपेण प्रवादितः, तत एतेषां पदानां द्वन्दः, तेषां यो वस्तेन, दिव्यान्-दिवि भवान् अतिप्रधानानित्यर्थः, 'भोगभोगाई' इति भोगार्हा ये भोगाः-शब्दादयस्तान् , मूत्रे नपुंसकता पाकृतत्वात् , प्राकृते हि लिङ्गव्यभिचारः, यदाह पाणिनिः स्वप्राकृतलक्षणे-लिङ्ग व्यभिचार्यपी ति, भुञ्जानो 'विहरति आस्ते, न केवलमास्ते किंत्विम-प्रत्यक्षतया उपलभ्यमान 'केबलकल्या ईपदपरिसमाप्त केवलं केवलज्ञानं केवलकल्पं, परिपूर्णतया केवलसदृशमिति भावः, जम्चा रत्नमय्या उत्तरकुरुवा|सिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्रीपाभिधानं दीपं 'विपुलेन' विस्तीर्णनावधिना, तस्य हि मूर्याभस्य देवस्यावधिरधः प्रथमां पृथिवीं यावत्तिर्यक् असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णस्तेनाभोगयन्-परिभावयन् पश्यति, अनेन सत्यप्यवधी यदि तं ज्ञेयविषयमाभोग न करोति तदा न किश्चिदपि तेन जानाति पश्यति वेत्यावेदितं ॥
तस्थ समणं भगवं महावीर जंबूद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेहए
अनुक्रम
REmiration
सूर्याभदेवस्य वर्णनं
~38~