SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------- मूलं [५६-६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [५६-६१] दीप अनुक्रम [५६-६१] द्रव्यानां पुष्पताम्यूलादीनां 'बिउसरणयाए 'इति व्यवसरणेम व्युत्सर्जनेन, अचित्तानां द्रव्याणाम्-अलङ्कारवस्त्रा-18 दीनामव्यवसरणेन-अव्युत्सर्गण, कचित् 'विउसरणयाए' इति पाठः, तत्र अचित्तानां द्रव्याणां-छत्रादीनां पुत्सजेनेन परिहारेण, उक्तं च--' अवणेइ पंच कहाणि रायवरचिंधभूयाणि । छत्तं खग्गी वाणह मउई तह चामराओ य ॥२॥' इति, *एका शारिका यस्मिन् तत्तथा तच्च व उत्तरासंगकरण च-उत्तरीयस्य न्यासविशेषरूप तेन, चस्पर्श-दर्शने 'अंजलिपग्ग हेण हस्तमोटनेन, मनस एकत्रीकरणेन-एकत्वविधानेन, 'पाडिहारिएण पीढफलगसज्जासंथारगेण निमंतेहिति' प्राति हारिकेण--पुनः समर्पणीयेन । 'अवियाई चित्ता ! जाणिस्सामो' इति 'अचियाई' इति अपि च चित्ते परिभाषयामो 'लग्गा' भाइति भावः, कचित्पाठः 'आवियाई चित्ता ! समोसरिस्सामो' इति, नत्र अपि च-एतदपि च पग्भिाव्य समवसरिष्यामो के वर्तमानयोगेन, 'फुटमाणेहि मुइंगमथएहि ति स्फुटद्भिरतिरभसास्फालनात मर्दल मुखपुटैः द्वात्रिविधैः द्वात्रिंशत्पात्रनिबद्ध| नाटकैर्वरतरुणयुक्तरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तद्गुणानां गाना । 'दसणं कखेद इत्यादि, का कति प्रार्थयते स्पृ.ते अभिलपति चत्वारोऽप्येकार्थाः। 'चउहि ठागेहि' इति आरामादिगतं श्रमणादिकं नाभिगच्छनीत्यादिक प्रयम कारण, उपाश्रयगतं नाभिगच्छतीत्यादि द्वितीय, प्राविहारिकेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीय, गोचरगतं नाशनादिना प्रतिलाभयवीत्यादि चतुर्थ, पतैरेव चतुर्भिः स्यानैः केवलिपक्षप्तं धर्म लभते श्रवणतया-श्रवणेनेति भावा, 'अत्यवियण 'मित्यादि, यत्रापि श्रमणः-साधुः माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छनि तत्रापि हस्तेन वस्त्राश्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथम कारण, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, तुझं च णं चिता ! SERatanA A amurary.orm ~264~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy