________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [५६-६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [५६-६१]
वीराजप्रश्नी मलयगिरीया वृत्तिः ॥१२७॥
प्रदेशिबीधाय श्रावसरत्यागमन
विज्ञप्तिः मू०६० धर्मस्य लाभालाभकारणानि
दीप
जाव लभइसवणयाए, एवं स्वस्सयगय गोयरग्गगयं समण वा जाव पज्जवासह विउलेणं जाव पडिलाभेइ अट्ठाई जाव पुच्छह, पएणवि०, जत्थवि यणं समणेण वा अभिसमागच्छइ तत्थवि यणं णो हत्येण वा जाव आवरेत्ताणं चिद, एएणवि ठाणेणं चित्ता ! जीवे केवलिपन्न धम्म लभइ सव. णयाए, तुज्यां च णं चित्ता! पएसी राया आरामगयं वा तं चैव सर्व भाणिय आइल्लएणं गमार्ण जाव अप्पाणं आवरेत्ता चिइतं कई चित्ता! पएसिस्ट रनो धम्ममाइक्खिस्सामो?,तए णं से चित्ते सारही केसिकुमारसरुणं एवं पयासी-एवं खलु भंते ! अण्णया कयाई कंबोएहि चत्तारि आसा उवणयं उवणीया ते मए पएसिस्स रपणो अन्नया चेव उवणीया, एएणं खलु भते! कारण अहं पएर्सि रायं देवाणुप्पियाणं अंतिए हमागेस्सामो, तं मा णं देवाणुप्पिया ! तुम्भे पएसिस्स रनो धम्ममाइक्खमाणा गिलाएजाह, अगिलाए णं मंते! तुम्भे पएसिस्स रण्णो धम्ममाइक्खेजाह, छदेणं भंते ! तुम्मे पएसिस्स रपणी धम्ममाइक्वेजाह, तए णं से केसीकुमारसमणे चित्तं सारहिं एवं बयासी-अवियाई चित्ता ! जाणिस्सामो । तए णं से चित्ते सारही केर्सि कुमारसमण वंदइ नमंसह २ जेणेच चाउग्घंटे आसरहे तेणेव उवागच्छइ २त्ता चाउरघट आसरहे दुरुहद जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ॥ (सू०६१)॥ 'जेणेच केसीकुमारसमणे तेणेव उवागच्छित्ता केसीकुमारसमण पंचविहेणं अभिगमेणं अभिगच्छइ, तंजहा- सचित्तानां
अनुक्रम [५६-६१]
१२७॥
~263