________________
आगम
(१३)
प्रत
सूत्रांक
[४६-४८]
प
अनुक्रम [४६-४८]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [ ४६-४८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीराजमनी मलयगिरी
या हितः
॥ ११४ ॥
"पट्टनं शकटैर्गम्यं, घोटकेन भिरेव च । नौभिरेव तु यद् गम्यं, पचनं तत्प्रचक्षते ॥ १ ॥ " द्रोणमुखं जलनिर्गमप्रवेशं, पत्तनमित्यर्थः, आकरो-हिरण्याकरादि आश्रमः- तापसावसथोपलक्षित आश्रयविशेषः संबाधो-यात्रासमागतप्रभूतजननिदेशः सन्निवेशः तथाविधमाकृतलोकनिवासः 'किं वा दवे' स्यादि, दत्त्वा अशनादि भुक्त्वा अन्तमान्तादि कृत्वा तपःशुभध्यानादि समाचर्य प्रत्युपेक्षाप्रमार्जनादि ( ॥ सू० ४७ ॥ ) 'केश्यअडे जणवर होत्था' केकयीनामार्द्ध- अर्धमात्रमात्यति गम्यते स हि परिपूर्णो जनपदः केवलमर्द्धमार्यमर्द्ध चानार्थमार्येण चेह प्रयोजनमित्युर्द्धमित्युक्तं, जनपद आसीत्, 'सोउफलसमिद्धे रम्मे नंदणवनप्पकासे इत्यादि, सर्वर्तुकैः सर्वर्तुभाविभिः पुष्पैः फलैश्व समृद्धिमत्, एवं रम्यं रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनुबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते ' त्यादि राजवर्णनं माम्बत्, धम्मिए इति धर्मेण चरति धार्मिको न धार्मिकः अधार्मिकः, तत्र सामान्यतोऽप्यधार्मिकः स्यादत आह- अधर्मिष्टः- अतिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्यस्या सावधर्मख्याति : 'अधम्माणुए ' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकते - परिभावयतीत्येवंशी लोऽधर्ममलोकी 'अधम्मप्पजणणे इति अ प्रकर्षण जनयति उत्पादयति लोकानामपीत्यधर्मप्रजननः अधर्मशील समुदाचारोन धर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मेणैव द्वारा सर्वजन्तूनां यापनां कल्पयन् 'हणछिंदर्भिदापवत्तए ' जहि छिंद्धि भिद्धि' इत्येवं प्रवर्त्तकोत एव लोहितपाणिः - मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् चण्डः atasोपावेशात् रौद्रो निस्तुंशकर्मकारित्वात् साहसिकः परलोकभयाभावात् 'उचणचण
अत्र सूर्याभदेवस्य प्रकरणं परिसमाप्तः
For Personal & Pre Only
~ 237~
440) 4800 4000004-100
सूर्याभस्य स्थितिः पूर्वभवमश्रः कैकयी
मृगवन पदेशिव०
सू. ४६-८