________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
अशोकक्ष
प्रत
मू०३
श्रीराजप्रश्नी । मालागिरी इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतः अविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा इति कुत इत्याह-अवातीनपत्रा वातीनानि-बातोया उत्तिःकापहतानि, वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति?-न प्रवलेन खरपरुपेण बातेन |
तेषां पत्राणि भूमौ निपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधि- ॥६॥ ऋत्य हेतमाह-'अइपत्ता' न विद्यते इति:-गडरिकादिरूपा ये तान्यतीतानि अतीतीनि पत्राणि येषां ते अतीतपत्राः, अतीतिपत्र
लाचाच्छिद्रपत्राः, 'निद्धयजरढपंदुपत्ता' इति निर्द्धतानि-अपनीतानि जरठानि पाण्डपत्राणि येभ्यस्ते निर्द्धतजरठपाण्ट्रपत्राः, किसक्तं भवति?-यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निर्द्धय भूमौ पातितानि भूमेरपि च पायो निर्द्धय निर्द्धयान्यत्रापसारितानीति, 'नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रभारान्ध
कारगम्भीरदर्शनीयाः, तथा उपविनिमतेः निरन्तरविनिर्गतरिति भावः, नवतरुणपत्रपटवैस्तथा कोमलैः-मनोजैरुज्ज्वलैः-शुद्धैश्चलन्द्रिःकापकम्पमानैः फिशलयैः-अवस्थाविशेषोपेतः पल्लवविशेषैस्तथा सुकुमारैः प्रवालैः-पलवारैः शोभितानि वराद्वाराणि-घराहु
रोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किशलयसुकुमालपयालशोभितवरागुराग्रशिखराः, इहादुरपवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, तथा नित्यं-सर्वकालं, पट्स्वापि ऋतुषु इत्यर्थः, 'कुसुमिताः कुसुमानि
पाणि सजातान्येषामिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, 'निचं मालइया' (मउलिया ) इति नित्यं-सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः, 'निचं लवइया' इति पल्लविताः, नित्यं 'थवइया' इति स्तबकिताः स्तवकभार
HOMEO
SAMEnirahini
| अशोकवृक्षस्य वर्णनं
~21~