________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३]
फला अकंटका णाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउपभूया वाविपुक्खरिणिदीहियासु य सुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धाणं मुंचंता मुहसेउकेतुबहुला अणेगसगडजाणजुम्मागिल्लिथिल्लिसीयसंदमाणिपडिमोयगा पासाइया दरिसणिज्जा अभिरुवा पडिरूवा' इति परिग्रहः, अस्य व्याख्या-दह मूलानि सुप्रतीतानि यानि कन्दस्याधः पसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः, खन्धः-धुढं त्वक्-छल्ली शाला:शाखाः प्रवाल:-पाल्लबारः पत्रपुष्पफलबीजानि सुमसिद्धानि, सर्वत्रातिशयेन कचिद् भूम्नि वा मतुपत्ययः, 'अणुपुब्बसुजायरुचि
लबट्टभावपरिणया' इति आनुपूर्व्या-मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाता रुचिराः-स्निग्धतया देदीप्यमानच्छविमन्तः, तथा पत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसूता यथा वर्तुलाः
संजाता इति, आनुपूर्वीसुजाताच ते रुचिराश्च आनुपूर्वीसुजातरुचिरास्ते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगखंधा' इति मूत्रपाठः, तथा अनेकाभिः शाखाभिः प्रशाखाभित्र मध्यभागे विटपो-विस्तारो येषां ते तथा, तिर्यग् बाहुद्वयं प्रसारणप्रमाणो व्यामः,व्यामीयन्ते-परिच्छिद्यन्ते रज्ज्वाधनेनेति व्यामः,वह लवच-1 नात् 'करणे कचिदिति डप्रत्ययः, अनेकनरव्यामः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयो घनो-निविडो विपुला-विस्तीर्णो वृक्ष:स्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति?-2 नतेषां पत्रेषु वातदोपतः कालदोपतो वा गडरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः अथमा एवं नामान्योन्य शाखापशाखानुप्रवेशात्पत्राणि पत्राणामुपरिजातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यते इति, तथा चाह-'अविरलपत्ता
अनुक्रम
(३)
SAMEairahin JANE
अशोकवृक्षस्य वर्णनं
~20~