________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
---------- मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक [३४]
श्रीराजप्रश्नी 'अच्छा' इत्यादि विशेषणजान माग्नत, 'महया वासिकछत्तसमाणाई' इति महान्ति-महाप्रमाणानि वापिकाणि-वर्षा- पन्नवरवादमलयगिरी काले पानीयरक्षार्थ यानि कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि प्राप्तानि हे श्रमण ! हे आयुष्मन् !,
काय. या दृत्तिः
Mil'से एएणमटेण' मित्यादि, तदेतेन अर्धन-अन्वर्थन गौतम! एवमुच्यते-पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु ययो॥८४॥ तरूपाणि पनानि पावरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति ।
भ०१४ 'पउमवरवेइया णं भंते ! किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती उताशाश्वती, आवन्ततया
सूत्रे निर्देशः प्राकृतत्वात् किं नित्या उतानित्येतिभावः, भगवानाह-गौतम! स्यात् शाश्वती स्वादशाश्वती, कथंचिन्नित्या कAII यश्चिदनित्या इत्यर्थः, स्यारछन्दो निपातः कथंचिदित्येतदर्थवाची, 'से केणष्टेण' मित्यादि प्रश्नमूत्रं गुगर्म, भगवानाह-गौतम! | और
द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव ताचिकमभिमन्यते न पर्यायान, द्रव्यं चान्वयि परिAII णामित्वात् अन्वयित्वाच सकलकालभातीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायस्वचदन्यसमुत्पद्यमानवर्ण विशेषरूपैः, एवं al गन्धपर्यायः रसपर्यायैः स्पर्शपर्यायः उपलक्षण मेतत् तत्तदन्यपुर्लविचटनीचटनैश्च अशाश्वती, किमुक्तं भवति-प- ययारितकनयमतेन पर्यायप्राधान्यविचक्षायामशाश्वनी, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वान्,
से एएणद्वेण ' मित्याधुपसंहारवाक्यं सुगमै, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-नात्यन्नासत उत्पादो All नापि सतो नाश नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनाद, यौ तु दृश्येते पतिवस्तु उत्पादविनाशी मतदाविर्भावतिरोभावमात्र, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मासर्व वस्तु नित्यमिति, एवं च तन्माचिन्तायां संशयः
दीप अनुक्रम [३४]
--
~177~