________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
--------------- मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक [३४]
दीप अनुक्रम [३४]
स्वात्, प्राकृते हि लिङ्गमनियत, णमिति वाक्यालङ्कारे, हेमजालादीनि जालानि, कचित् दामा इति पाठः, तत्र तावन् हेमजालादिरूपा दामान इति, 'तवणिज्जलंबूसगा' इत्यादि हयसंघाटादिसूत्रं लनासूत्रं च प्राग्वत् । सम्मति पद्मवरथेदिकाशब्दप्रवृत्तिनिमित्त जिज्ञासुः पृच्छति-से केणद्वेणं भंते !' इत्यादि, सेशब्दोऽयशब्दार्थ, केनार्थन-देन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पयवरवेदिकेति, किमुक्तं भवति ?-पद्यचरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्ती किं निमित्तमिति, एवमुक्ते भगवानाह-गौतम ! पद्मवरयेदिकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यमच्चारणरूपासु वेदिकाबाहामु-धेदिकापार्येषु 'वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि तानि वेदिकापु| टान्तराणि वेषु, तथा स्तम्भेषु सामान्यतः स्तम्भवाहासु-स्तम्भपार्श्वषु 'खंभसीसेसु' इति स्तम्भशीषु 'स्तम्भपुरंत- AM &| रेस' इति द्वौ स्तम्भौ स्तम्भपुष्ट तेषामन्तराणि स्तम्भपुटान्तराणि तेषु, सूचीपु-फलकसंबन्धविघटनाभावहेतुपादुकास्था-1
नीयासु तासामुपरीतितात्पर्यार्थः, 'सूईमुहेसु' इति यत्र प्रदेशे शूची फलकं भिवा मध्ये प्रविशति तत्पत्यासन्नो देश: मू
चीमुख तेषु, तथा सूचीफलकेषु सूचीभिः संबन्धिनो ये फलकप्रदेशास्तेऽप्युपचारात् सूचिफलकानि तेषु सूचीनामधउपरिवर्च*मानेषु, तथा 'मुईपुटतरेसु' इति द्वे सूच्यौ सूचीपुटं तदन्तरेषु, पक्षाः पक्षवाहा वैदिकैकदेश विशेषास्तेषु, बहूनि उत्पलानि
गर्दभकानि पद्यानि-सूर्यविकासीनि कुमुदानि-चन्द्रविकासीनि नलिनानि-पद्ररक्तानि पानि मुभगानि-पनविशेषरूपाणि सौगन्धिकानि-फल्हाराणि पुण्डरीकाणि-सिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-पत्रशतकलितानि सहस्रपत्राणि-पत्रसहस्रोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाच, पृथगुपाने, एतानि सर्वरत्नमयानि
~ 176~