SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ---------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत या वृत्तिः सत्राक [२९] दीप अनुक्रम [२९] श्रीराजमश्नी जणानां पुरतो वे द्वे छत्रे रूप्यमये प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि वजसन्धीनि-बन- सूर्याभविमळयगिरी- रत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसव्या वरकाश्चनशलाका-वरकाञ्चनमय्यः शलाका मानवर्णन येषु तानि, तथा 'दद्दरमलयसुगंधिसबोउयसुरभिसीयलछाया' इति दईर:-चीवराषनई-कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पका वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषु ऋतुषु सुरभिः शीतला चा०२८ छाया येषां तानि तथा, 'मंगलभत्तिचिचा' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषा तानि । तथा 'चंदागारोधमा' चन्द्राकारः चन्द्राकृतिः सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, 'तेसि ण' मित्यादि, तेषां तोरणाना पुरतो दे द्वे चामरे प्रज्ञले, तानि च चामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचितचित्तदंटाओ' इति चन्द्रप्रभःचन्द्रकान्तो वज्रं वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु ते तथा एवंरूपावित्रा-नाना-15 कारा दण्डा येषां चामराणां तानि तथा, 'सुहुमरययदीहवालाओ' इति मूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'शंखककुंशाददगरयअमयमहियफेणपुंजसन्निकासाओ' इति 'शङ्ख प्रतीतः अङ्को-रत्नविशेषः 'कुंदे ति कुन्दपुष्पं दकरज-उदककणाः अमृतम-4 थितफेणपुख:-क्षीरोदजलमथनसमुत्थः फेनपुञ्जस्तेषामिव सन्निकाशः-प्रभा येषां तानि तथा, 'अच्छा' इत्यादि प्राम्बत् ।'तेसि । तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्गको सुगन्धितैलाधारविशेषी, उक्तं च जीवाभिगममूलटीकाकारेण-17 "तैलसमुद्को सुगन्धितैलाधारौ" एवं कोष्ठादिसमुद्गका अपि वाच्याः, अत्र सङ्ग्रहणिगाथा-तिल्ले कोट्ट समुग्गे पत्ते चोए य तगर एला ॥ ७१ ॥ य। हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥१॥'सबरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा इत्यादि प्राग्वत् । SUREmiratul n a HTMasturare.org मूल-संपादने अब शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २८ मुद्रितं सूर्याभविमानस्य वर्णनं ~151~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy