________________
आगम
(१३)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[२९]
मूलं [ २९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि -प्रणीता वृत्तिः
Educat
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्तिः)
रजतमयेषु बहवो वातकरका--जलशून्याः करका मङ्गताः, तद्यथा- 'किण्हसुत्ते 'त्यादि गवच्छं-आच्छादनं गवच्छा सञ्जाता एष्विति गवच्छिकाः (ताः) कृष्णसूत्र:-कृष्णसूत्रमयैर्गवच्छिकै (तै) रिति गम्यते, सिककेषु गवच्छिताः कृष्णमूत्रसिकगगवच्छिता एवं नीलमूत्रसिकगगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैर्यमया 'अच्छा' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चित्रों- आश्वर्यभूतौ रत्नकरण्डको प्रशतौ 'से जहानामए' इत्यादि, स यथा नाम राज्ञश्चतुरन्तचक्रवर्त्तिनः चतुर्षु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु पृथिवीपर्यन्तेषु चक्रेण वर्धितुं शीलं यस्य तस्यैव चित्रः-- आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियनाणामणिफलियपडलपचोयडे' इति बाहुल्येन बैडूर्यमणिमयः 'फलिहपडलपच्चोयडे' इति स्फटिकपटलावच्छादितः 'साए पभाए' इत्यादि स यथा राज्ञश्वतुरन्तचक्रवर्त्तिनः प्रत्यासन्भान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः- सामस्त्येन अवभासयति एतदेव पर्यायत्रयेण व्याचष्टे उद्योतयति तापयति प्रभासयति 'एवमेवेत्यादि सुगमं 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वौ हयकण्डममाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च जीवाभिगममलटीकाकारेण-"हयकण्ठी- हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या" इति, तथा चाह- 'सबरयणामया' इति, सर्वे रत्नमया - रत्नविशेषरूपा 'अच्छा' इत्यादि माम्वत् । 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गेयौं प्रज्ञते एवं माल्यचूर्णगन्धवस्त्राभरण सिद्धार्थकलो महस्तकचङ्गर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत्, एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरती द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि ण'मित्यादि तेषां तोर
सूर्याभविमानस्य वर्णनं
For Parts Only
~ 150~
org