________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक
[२९]
यावत्करणात् 'निच्चं मउलियाओ निच्चं लवइयाओ निचं थवइयाओ निच्च गुच्छियाओ निच्चं जमालयाओ निचं जुयलियाओ निच्छ । विनमियाओ निच्चं पणमियाओ निचं मुविभत्तपिण्डमञ्जरिवडिंसगधराओ निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमञ्जरिवर्डिसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं माग्वत् , पुनः कथम्भूता इत्याह-'सत्वरयणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणसमूहपरिग्रहः, स च माम्बद्भावनीयः, 'तेसि णामित्यादि, तेषां तोर
णानां पुस्तः प्रत्येक द्वौ द्वौ दिक्सौबस्तिको-दिमोक्षको ते च सर्वे जाम्बूनदमयाः, कचित्पाठः 'सव्वरयणामया अच्छा' इत्यादि, प्राग्वत् 'तोस डणमित्यादि द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती,वर्णकः चन्दनकलशानां 'वरकमलपइटाणा' इत्यादिरूपः सर्वःप्राक्तनो बक्तव्यः, 'तेसि णमित्यादि
द्वौ द्वौ भृङ्गारौ, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते 'महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो!' इति वक्तव्यं । कामत्तगयमहामुहागिइसमाणा' इति मनो यो गजस्तस्य महत्-अतिविशालं यत् मुखं तस्याकृतिः-आकारस्तत्समाना:-तत्सदृशाः
प्रज्ञताः, 'तसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्ती, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमयाः प्रकण्ठका:-पीठविशेषाः, अन्मयानि-अङ्करत्नमयानि मंडलानि यत्र प्रतिषिवसम्भूतिः 'अणोग्धसियनिम्मलाए इति अवघर्षणमवघर्षितं भावे तमत्ययः तस्य निर्मलता--अवधर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवधर्षितस्याभावो|ऽनवधर्पिता तेन निर्मला अनवधर्षितनिर्मला अनवधर्षितनिर्मलया छायया समनुबद्धा युक्ताः 'चन्दमण्डलपडिनिकासा'| इति चन्द्रमण्डलसदृशाः 'महया महया' अतिशयेन महान्तोकायसमानाः काया प्रमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! तेसि णमित्यादि तेषां तोरणानां पुरतो वे वे वज्रनाभे-बज्रमयो नाभिर्ययोस्ते वज्रनाभे स्थाले प्रज्ञप्ने तानि च स्थालानि तिष्ठन्ति,
दीप अनुक्रम [२९]
REaranMina
सूर्याभविमानस्य वर्णनं
~148~