________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सत्रांक
॥६९।।
[२९]
दीप अनुक्रम [२९]
मीराजपनी रत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङ्कृतानि-शोभितानि नानामणिदामालङ्क- मूर्याभकिमळयगिरी- तानि तथा अन्तर्वदिश्च श्लक्ष्णा-मसृणाः, तथा तपनीयं-सुवर्णविशेपस्तन्मय्या वालुकायाः मस्तटा प्रस्तारो येषु ते तपनीयवालुकामस्तटाः मानवर्णन या वृत्तिः | 'मुहफासा सस्सिरीयरुवा पासाईया' इत्यादि प्राग्वचेषां च प्रासादावतंसकानामन्तभूमिवर्णनमुपयुल्लोकवर्णनं सिंहासनवर्णनमुपरि
विजयदृष्यवर्णनं वज्राङ्कुशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयो तसि णमित्यादि,तेषां द्वाराणां प्रत्येक- सू० २८ मुभयोः पार्थयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां पादेश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं यानविमानमिव निरवशेष भावनीयं, 'वेसिणं तोरणाणं पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येक देशालभक्षिके, शालभतिकावर्णनं पावत्, 'तसिण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ नागदन्तको प्राप्तौं, तेषां च नागदन्त-IS कानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् , 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ हयसडनटी, सङ्घाटशब्दो युग्मवाची यथा साधुसङट इत्यत्र, ततो देवे हययुग्मे इत्यर्थः, एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्वपभसङ्गाटा अपि वाच्याः, एते च कयम्भूताः? इत्याह- 'सबरयणामया अच्छा सहा' इत्यादि पावत् , यथा चामीपास हयादीनामष्टानां सङ्गाटा उक्तास्तथा पङ्खयोऽपि वीथयोऽपि मिथुनकानि च वाच्यानि, तत्र सङ्घाटाः-समानलिङ्गन्युग्मरूपा पुष्पावकीर्णकाश्च एकदिग्व्यवस्थिताः श्रेणिः-पङ्किरुभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिदर्य सा वीथिः स्त्रीपुरुषयुग्मं मिथुनक 'तेसि णामित्यादि, तेषां तोरणानां पुरतो वे दे पद्मलते यावत्करणात् दे द्वे नागलते द्वे दे अशोकलने दे द्वे चम्पकलते द्वे दे चूतलते द्वे । वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिगृह्यते, वे वे श्यामलते, ताश्च कथम्भूता इत्याह--'णिचं कुसुमियाओ' इत्यादि
aturary.org
मूल-संपादने अब शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २८ मुद्रितं सूर्याभविमानस्य वर्णनं
~147~