________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
कटाकारशा:
प्रत
सत्राक
॥५६॥
[२६]
दीप अनुक्रम
श्रीराजप्रश्नी इत्थ णं महंगे जणसमूहे चिट्ठति, तए णं से जणसमूह एगं महं अभवद्दलगं वा यासवहलगं वा महामलयगिरी
पायं वा इजमाणं पासति २ ता तं कूडागारसालं अंतो अणुपपिसिना णं चिट्ठइ, से तेण?णं गो- सलादृष्टान्तः या वृत्तिः पमा! एवं बुच्चति-सरीरं अणुपवितु (सू. २६)
क्रियसंह
रणे भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा 'एवं ' वक्ष्यमाणप्रकारेणावादीत , पुस्तकान्तरे विदं वाचनान्तरं दृश्यते, 'तेणं कालेणं तेणं समएणं समणस्स भगवी महावीरस्स जिते अंते- ०२६ वासी' इत्यादि, अस्य व्याख्या तस्मिन् काले तस्मिन् समये अंशब्दो वाक्यालङ्काराय:, श्रमणस्य भगवतो महावीरस्य 'ज्येष्ठ इति प्रथमोऽन्तेवासी-शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतं नामधेयं नामेतिप्राकृ-. तत्वात विभक्तिपरिणामेन नाम्नति द्रष्टव्यं, एवमन्यत्रापि यथायोगं भावनीयम्, अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यादतस्तदाशङ्काव्यवच्छेदार्थमाह-'अनगारः न विद्यते अगारं-गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमायगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्पादत आह-सप्तोत्सेधः-सप्तहस्तप्रमाणशरीरोच्छायः, अयं चेत्थम्भूतो लक्षणहीनोऽपि शङ्कन्धेतातस्तदाशङ्कापनोदार्थमाह-'समचउरंससंठाणसंदिए' इति, समाः-शरीर
लक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽसयो यस्य तत् समचतुरस्र अस्त्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टच्याः, अन्ये ।। ५६ ।। कात्याहुः-समा-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत् समचतुरखं तञ्च तत् संस्थानं च, संस्थानम्-आकारः तच, वामदक्षिणजान्यो
[२६]
Santairatna
unmurary.au
| गौतमस्वामिन: वर्णन
~121