SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः ) श्रुतस्कंध: [१], ----------------------- अध्य यनं [७] ----------- --------- मूलं [२८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति: 444 प्रत सूत्रांक R- [२८] णिते, अहं णं अधन्ना अपुन्ना अकयपुन्ना एत्तो एगमपि न पत्ता, तं सेयं खलु मम कल्ले जाय जलते सागरदत्तं सत्यवाहं आपुच्छित्ता सुबहुं पुष्फवत्वगंधमल्लालंकारं गहाय बहुमित्तणाइणियगसयणसंबंधिपरिजनमहिलाहिं सद्धिं पाडलसंडाओ जगराओ पडिनिक्खमित्ता बहिया जेणेव उंघरदत्तस्स जक्खस्स जक्खायतणे तेणेच उवागच्छह उवागच्छित्ता तत्व णं उंघरदत्तस्स जक्खस्स महारिहं पुष्पवणं करेइत्ता जाणुपाषषडियाए। ओयाचित्तए-जति णं अहं देवाणुप्पिया 1 दारगंवा दारियं वा पयामि तो णं अहं तुम्भं जायं च वायं च भायं च अक्खयणिहिं च अणुवडइस्सामित्तिकहु ओवाइयं ओवाइणिसए, एवं संपेहेइ २त्ता कल्लं जाव जलते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति २त्ता सागरदत्तं सत्यवाहं एवं वयासी-एवं खलु अहं देवाणु १ 'अपुन्न'त्ति अविद्यमानपुण्या यतः 'अकयपुन्नत्ति अविहितपुण्या अथवा 'अपुन्नति अपूर्णमनोरथत्वात् 'एत्तोति एतेषां बालकचेष्टितानाम् 'एगयरमवि' एकवरमपि-अन्यतरदपीति, 'कहं' इत्यत्र यावत्करणात् 'पाउप्पभायाए रयणीए कुलप्पलकमलकोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि दृश्यम् 'उहिए सहस्सरस्सिमि दिणयरे तेयसा जलते' इत्येतदन्तं, पत्र प्रादुः प्रभातायां-प्रकाशेन प्रभातायो| फुलं-विकसिवं यदुत्पलं-पयं तस्य कमलख च-हरिणस्व कोमलं-अकठोरम् उन्मीलितं--पलानां भयनयोश्वोन्मेषो यत्र तत्तथा तत्र, शेवं व्यक्तम् । २ 'जायं च'ति याग पूजां यात्रां वा 'दायं च' दानं 'भायं च' लाभस्यांशम् 'अक्खयणिहि चति देवभाण्डागारम् 'अणुवहिस्सामिति वृद्धि नेष्यामि, 'इतिक एवं कृत्वा 'ओवाइय'ति उपयाचितम् । - दीप अनुक्रम -NCRe-RRC- - [३१] अनु.६५ ~99~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy