________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्य यनं [७] ----------- --------- मूलं [२८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२८]
विपाके खहयरमंसेहि य सोल्लेहि य तलेहि य भिज्जेहिं सुरं च ६ आसाएमाणे विसाएमाणे विहरति । तते णं से उम्बरश्रुत०१६ धनंतरी बिजे एयकम्मे सुबहुं पावं कम्मं समजिणित्ता बत्तीसं चाससयाई परमाउयं पालइत्ता कालमासे दत्ता-धन्वकालं किच्चा छडीए पुढवीए उक्कोसेणं बावीससागरोवमा० उववष्णे । तते णं गंगदत्ता भारिया जायणि
न्तरीभवः ॥७६।
दुया यावि होत्था जाया जाया दारगा चिनिघायमावजंति, तते णं तीसे गंगदत्ताए सत्यवाहीए अन्नया सू०२८ कयाई पुब्बरतावर सकालसमयंसि कुटुंबजागरियं जागरमा० अयं अभथिए. समुप्पन्ने-एवं खलु अहं
सागरदत्तेणं सत्थवाहेणं सद्धिं यहूई वासाइं उरालाई मणुस्सगाई भोगभोगाइं भुंजमाणी विहरामि, णो चेव भणं अहं दारगं वा दारियं वा पयामि, तं धण्णाओ ण ताओ अम्मयाओ सपुन्नाओ कयस्थाओ कयलक्खद्रोणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मने नियगकुच्छिसंभूगाई थणदुद्धलुद्ध-I
गाई महुरसमुल्लावगाई मम्मणं पयंपियाई धणमूलकक्खदेसभागं अतिसरमाणगार्ति मुद्धगाइं पुणो य कोमलकमलोवमेहि य हत्थेहिं गिण्हेऊण उच्छंगं निवेसियाति दिति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभ
'मन्नेत्ति अहमेवं मन्ये 'नियगकुच्छिसंभूताई ति निजापत्यानीत्यर्थः, सनदुग्धे लुब्धकानि यानि तानि तथा, मधुरसमुल्लापकानि-मन्मनप्रजल्पितानि स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कभलं तेनोपमा ययोस्ती तथा ताभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुल्लापकान् सुमधुरान् शब्दतः पुनः पुनर्म जुलप्रभणितान्-म जुलानि-कोमलानि प्रमणि-21॥७६ ॥ तानि-भणनारम्भा थेपु ते तथा तान्,
दीप अनुक्रम
564564GEORGANAGAR
[३१]
~98~