________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्य यनं [७] ----------- --------- मूलं [२८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२८]
SACAROSECSCAR AN
अंतेउरेय अन्नेसिंच बहूर्ण राईसर जाव सत्थवाहाणं अन्नेसिंच बडणं दुबलाण य १ गिलाणाण य२ वाहियाण य रोगियाण य अणाहाण य सणाहाण य समणाण यमाहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अपेगतियाणं मच्छमंसाइंउवदंसेति अप्पे कच्छपर्मसाई अप्पे गाहामं अप्पे० मगरम० अ० सुंसुमारमं० अप्पे० अयमंसाई एवं एलारोज्झसुपरमिगससयगोमंसमहिसमसाई अप्पे० तित्तरमसाई अप्पे० चट्ट० कलाव० कपोत कुकुड०मयूर० अन्नेसिं च बहुणं जलयरथलपरखयरमादीणं मसाई ख्वदंसेति अप्पणाविय णं से धनंतरीविजे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अन्नेहि य बहूर्हि जलयरथलयर-12
१ 'राईसर' इत्यत्र यावत्करणात् 'तलबरमाईवियकोबुंबियसेट्ठी ति दृश्य, 'दुब्बलाण यत्ति कृशानां हीनवलानां वा 'गिला-1 णाण य'त्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थः 'वाहियाण यत्ति च्याधिः-चिरस्थायी कुष्ठादिरूपः स संजातो येषां ते व्याधिता व्यथिता वा-उष्णादिभिरभिभूता अतस्तेषां 'रोगियाण'ति संजावाचिरस्थाथिज्वरादिदोषाणां, केषामेवंविधानाम् ? इत्याह-'सणाहाण यत्ति सस्वामिनाम् 'अणाहाण यत्ति निःस्वामिना 'समणाण यति गैरिकादीनां 'भिक्खगाण यत्ति तदन्येषां 'करोडियाण बत्ति कापालिकानाम् 'आउराण ति चिकित्साया अविषयभूतानाम् 'अप्पेगइयाणं मच्छमंसाई उवइसति' इत्येतस्य वाक्यस्यानुसारेणानेतनानि वाक्यानि ऊहानि, मत्स्याः कच्छपा पाहाः मकराः सुंसुमारा: अजाः एलकाः रोझाः शूकरा: मृगाः शशकाः गावः महिषा:* तित्तिराः वर्त्तकाः लावकाः कपोताः कुर्बुदाः मयूरान प्रतीताः ।
दीप अनुक्रम
[३१]
~97~