________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [७] ----------- --------- मूलं [२८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके श्रुत०१
॥७७॥
प्रत
सूत्रांक
[२८]
प्पिया! तुन्भेहिं सदि जाव न पत्ता, तं इच्छामि गं देवाणुपिया! तुम्भेहिं अन्भणुण्णाया जाव इवाइणि-20 ७ उम्बरत्तए, तए णं से सागरदत्ते गंगदत्तं भारियं एवं वयासी-ममंपिणं देवाणु० एस चेव मणोरहे, कहं दत्वाध्य. तुमं दारगं या दारियं वा पयाएजसि?, गंगदत्साए भारियाए एयम४ अणुजाणति, तते णं सा गंगदत्ता उम्बरदत्तभारिया सागरदससत्यवाहेणं एयमद्वं अन्भणुनाया समाणी सुबहुं पुष्फ जाव महिलाहिं सद्धिं सयाओ प्रागुत्तरगिहाओ पडिनिक्खमइ पडिनिक्खमइत्ता पाडलसंडं नगरं मज्झमज्झेणं निग्गच्छति २ जेणेव पुक्खरिणी भवाः तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहुं पुप्फवस्थगंधमल्लालंकारं उवणेति २ पुक्खरिणी ओगाहेति २ ०२८ जलमवर्ण करेति २ जलकीडं करेमाणी पहाया कयकोउयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पञ्चुत्तरति २तं पुष्क० गिण्हति २ जेणेव जंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति २ उंबरदत्तस्स| जक्खस्स आलोए पणामं करेति २ लोमहत्थं परामुसति २ उंबरदत्तं जक्खं लोमहत्थेणं पमजति २ दगधाराए अन्भोक्खेति २ पम्हलगायलट्ठी ओलूहेति २ सेयातिं वत्वाइं परिहेति महरिहं पुष्फारुहणं वत्थारुहणं मल्लारुहणं गंधारुहणं चुन्नारुहणं करेति २धूर्व डहति जाणुपायवडिया एवं वयति-जइ णं अहं देवाणु
'उवाइणित्तए'चि उपयापितुमिति, 'कयकोउयमंगल'त्ति कौतुकानि-मषीपुण्डकादीनि मङ्गलानि-दध्यक्षतादीनि 'उल्लप-1 डसाडिय'त्ति पट:-प्रावरणं साटको-निवसनं 'पम्हल'त्ति 'पम्हलसुकुमालगंधकासाइयाए गायलट्ठी ओलदइ'त्ति द्रष्टव्यम् 'एवं वत्ति एवं बयासीत्यर्थः।
दीप अनुक्रम
%8CANCER950
[३१]
~100~