________________
आगम
(११)
प्रत
सूत्रांक
[२८]
–
दीप अनुक्रम
[३१]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
मूलं [२८]
श्रुतस्कंध : [१], अध्ययनं [७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
विपाके ननासियं रसीयाए वा पूईएण य थिविधिर्वितत्रणमुह किमिउत्तयंत पगलंतपूयरुहिरं लालीपगलंत कन्ननासं अ- १७ उम्बरश्रुत० १ ४ भिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराई कुवमाणं मच्छि
दत्ता. धन्वन्तरीभवः सू० २८
पाचडगरपहकरेणं अणिज्यमाणमग्गं फुटहडाहडसीसं दंडिखंडवसणं खंड मल्लगखंडघडहत्थगयं गेहे देहबलियाए वित्तिं कप्पेमाणं पासति, तदा भगवं गोयमं उच्चनीय जाव अडति अहापजतं गिन्हति पाड० पडिनिक्खमति जेणेव समणे भगवं० भत्तपाणं आलोपति भत्तपाणं पडिदंसेति समणेणं अन्भणु
॥ ७४ ॥
१ 'थिविधिविंत'त्ति अनुकरणशब्दोऽयं 'वणमुहकिमिउत्तर्यंत पगलंत पूयरुहिरं'ति व्रणमुखानि कृमिभिरुत्तुद्यमानानि - ऊर्द्धव्यध्यमानानि प्रगलत्पूयरुधिराणि च यस्य स तथा तम् २ 'ठालापगलंत कन्ननासं'ति लालामि:- छेदतन्तुभिः प्रगलन्तौ कर्णौ नासा च यस्य स तथा तम्, 'अभिक्खणं'ति पुनः पुनः 'कट्ठाई'ति केशहेतुकानि 'कलुणाई'ति करुणोत्पादकानि 'बीसराई 'ति विरूपध्वनीनीति गम्यते, 'कूयमाणं'ति कूजन्तम्- अव्यक्तं भणन्तं, शेषं सर्व प्रथमाध्ययनवत् नवरं 'देहं बलियाए' देहवलिमि त्यस्याभिधानं प्राकृतशैल्या देवलिया तीए देबलियाए 'पाड'चि पाइलिसंडाओ नगराओ 'पडिणिति पढिनिक्खमइति दृश्यं, 8 'जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति २ गमनागमणाए पडिकमई ईयोपथिकी प्रतिक्रामतीत्यर्थः 'भत्तपाणं आलोएछ २ भत्तपाणं पडिदंसेइ २ समणेणं भगवया अन्भणुनाएं यावत्करणात् 'समाणे' इत्यादि दृश्यं,
॥ ७४ ॥
can Internationa
For Park Lise Only
~94~