________________
आगम
(११)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम
[३१]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
अध्ययनं [७]
मूलं [२८]
श्रुतस्कंध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
नाए समाणे जाव बिलमिव पन्नगभूते (अप्पाणेणं) संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से भगवं गोधमे दोबंपि छट्ठक्खमणपारणगंसि पढमाए पोरसीए सज्झाए जाव पाडलिसंड नगरं दाहिजिल्लेणं दुवारेणं अणुष्पविसति तंचैव पुरिसं पासति कच्छुलं तदेव जाव संजमेणं तवसा विहरति, तते णं से गोयमे तथ० छ० तब जाव पञ्चस्थिमिल्लेणं दुवारेणं अणुपविसमाणे तंचेव पुरिसं कच्छुद्धं पासति चोत्थछट्ट० उत्तरेण० इमीसे अज्झत्थिए समुपपन्ने अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासीएवं खलु अहं भंते छहस्स पारण० जाव रीयंते जेणेव पाडलसंडे नगरे तेणेव उवागच्छर २ ता पाडलि० | पुरच्छिमिल्लेणं दुवारेणं पविद्वे, तत्थ णं एवं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं तं अहं दोचछट्टपारणगंसि दाहिणिल्लेणं दुवारेणं तच्छदुक्खमण० पचस्थिमेणं तहेब तं अहं चोत्थछट्ट० उत्तरदुवारेण अणुष्पविसामि तं चैव पुरिस पासामि कच्छुलं जाव वित्तिं कप्पेमाणे विहरति चिंता मम पुत्र्वभवपुच्छा वागरेति । एवं खलु गोयमा । तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नगरे होत्था रिद्ध०, तस्थ णं विजयपुरे नगरे कणगरहे नामं राया हो०, तस्स णं कणगरहस्स रन्नो धनंतरी नामं विज्जे
१ 'बिलमिव पन्नगभूए अप्पाणेणं आहारमाहारेइचि आत्मना आहारयति, किंभूतः सन् ? इत्याह-' पन्नगभूतः' नागकल्पो भगवान् आहारस्य रसोपलम्भार्थमचर्वणाम्, कथम्भूतमाहारम् ?- बिलमिव असंस्पर्शनात्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारम संस्पृशन् रसोपलम्भानपेक्षः सन्नाहारयतीति । २ 'दोच्चंपित्त द्विरपि द्वितीयां वाराम् ।
For Penal Use Only
~95~