________________
आगम
(११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्य यनं [७] ----------- --------- मूलं [२८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
अथ सप्तममुम्बरदत्ताख्यमध्ययनम् ।
22
%
प्रत
सूत्रांक
[२८]
अथ सप्तमे किञ्चिलिख्यते
जति भंते। उक्लेवो सत्तमस्स एवं खलु जंडू तेणं कालेषां तेणं समएर्ण पावलसंडे णगरे वणवे बाम उजाणे बरवत्तो जक्खो, तत्थ णं पाहलसंडे णगरे सिद्धत्थे राया तत्थ णं पाडलसंडे णगरे सागर-18 दत्ते सत्यवाहे होत्था अडे० गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए
घरदत्ते नामं दारए होत्था अहीण जाव पंचिंदियसरीरे, तेणं कालेणं तेणं स० समोसरणं जाच परिसा पूपचिगया, तेणं कालेणं तेणं सम० भगवं गोपमे तहेव जेणेव पावलसंडे पागरे तेणेव उचागच्चति पाबळाडू
नगरं पुरथिमिल्लेणं दुवारेणं अणुप्पविसति तत्थ णं पासति एगं पुरिसं कैच्छलं कोढियं दोउयरियं भगंदरियं अरिसिलं कासिलं सासिलं सोगिलं सुयमुहसुयहत्थं सुयपायं सुयहत्थंगुलियं सडियपायंगुलियं सडियक
१'जइ णं भंते ! इत्याविरुक्षेपः सप्तमस्याध्ययनस्य वाच्य इति । २ 'कच्छाति फहमन्तं 'दोउ, यरिय'ति अलोरिक भगंदलिय'ति भगन्दरवन्तं 'सोगिल'न्ति शोफवन्तं, एतदेव सविकोषमाह-'मुयमुहसुयहस्थति शूनगुखशूनहस ।
दीप अनुक्रम
NAGAR
[३१]
wirectorary.com
अथ सप्तमं अध्ययनं "उम्बरदत्त" आरभ्यते
उम्बरदत्तस्य पूर्वभव:
~93~