SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [२७] दीप अनुक्रम [३०] भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:) अध्ययनं [६] मूलं [२७] श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः विपाके ६ नन्दिषे णा. पुरतो भवाः ॥ ७३ ॥ सू० २७ तते र्ण से चित्ते अलंकारिए नंदिसेणस्स कुमारस्स वयणं एयमहं पडिसुणेति, तए णं तस्स चित्तस्स अलंश्रुत० १ ४ कारियस्स इमेयारूवे जाव समुप्यजित्था - जइ णं मम सिरीदामे राया एवम आगमेति तते मम न - 6 जति केणति असुभेणं कुमरणेणं मारिस्सतित्तिकदु भीरा जेणेव सिरीदामे राया तेणेव उवागच्छति सिरीदामं रामं रहस्सियर्ग करयल० एवं बयासी—- एवं खलु सामी ! मंदिसेणे कुमारे रजे व जाव मुच्छिते इच्छति तुम्भे जीवियातो ववरोवित्ता सयमेव रज्यसिरिं कारेमाणे पालेमाणे विहरिसए, तले र्ण से सिरिदामे राया 8 चित्तस्स अलं० अंतिए एयमहं सोचा निसम्म आसुरुते जाव साहहु णंदिसेणं कुमारं पुरिसेहिं सार्द्धं विण्हा वेति, एएणं विहाणेणं बज्झं आणवेति, तं एवं खलु गोयमा ! दिसणे पुत्ते जाय विहरति, मन्दिसेणे कुमारे इभी हुए कालमासे कालं किला कहिं गच्छहि कहिं उववज्जिहिद ?, गोयमा ! दिसेणे कुमारे सहि वासाई परमाउयं पालता कालमासे कालं किया इमीसे रयणप्पभाए पुढवीए संसारो तहेव ततो हत्यिणाउरे गरे मच्छत्ताए उववज्जिहिति से णं तत्थ मच्छी विधि समाणे तत्थेव सेडिकल बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुचिदिति परिनिव्विहिति सम्वदुक्खाणमंत करेहिति, एवं खत्तु जंबू । निक्वेयो छट्टस्स अज्झयणस्स अयमट्टे पत्रसेसि मि (सू० २७) छमयणं सम्मन्तं ||६|| | १ 'एवं खलु जंबू' इत्यादि 'निक्षेपो' निगमनम् षष्ठाध्ययनस्य यावत् 'अयमङ्गेत्यादि 'बेनि'त्ति प्रवीम्यई भगवतः समीपे ॥ ७३ ॥ अमुं व्यतिकरं विदित्वेत्यर्थः । षष्ठाध्ययनविवरणं, नन्दिवर्द्धनस्याधिकारी द्दि समाप्तः ॥ ३ ॥ Eucation International For Parts Use Only अत्र षष्ठं अध्ययनं परिसमाप्तं ~92~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy