________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ---------------------- अध्ययन [६] ---------------------- मूलं [२६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [२६]
वाससयाई परमाउयं पालहत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए चकोसेणं यावीससागरोवमठितीएसु रइत्ताए उववन्ने (सू०२६) से णं ततो अणंतरं उध्वहित्ता इहेव महुराए णगरीए सिरीदामस्स रपणो|
बंधुसिरीए देवीए कुच्छिसि पुत्तत्ताए. उववन्ने, तते णं बंधुसिरी णवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं हैपयाया, तते णं तस्स दारगस्स अम्मापियरो निव्वत्तवारसाहे इमं एयाणुरूवं नामधेज्ज करेंति होऊ णं अहं
दारगाणं नंदिसेणे नामेणं, तते णं से नंदिसेणे कुमारे पंचधातीपरिचुडे जाव परिवुडइ, तते णं से नंदिसेणे द्र कुमारे उम्मुकवालभावे जाव विहरति जोव्व० जुवराया जाते यावि होत्या, तते णं से गंविसेणे कुमारे भारजे य जाच अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीवियातो ववरोवित्तए सपमेव रज्जसिरिं कारे||माणे पालेमाणे विहरिसए, तते णं से णंदिसेणे कमारे सिरीदामस्स रनो बदणि अंतराणि य छिदाणि य]
विवराणि य पडिजागरमाणे विहरति, तते णं से नंदिसेणे कुमारे सिरीदामस्स रन्नो अंतरं अलभमाणे अ-. नया कयाई चित्तं अलंकारियं सहावेति २एवं वयासी-तुम्हे णं देवाणुप्पिया। सिरीदामस्स रनो सब्ब-I हाणेसु य सब्वभूमीसु य अंतेउरे दिण्णवियारे सिरीदामस्स रनो अभिक्खणं २ अलंकारियं कर्म करेमाणे द बिहरसि, तण्णं तुम्हं देवाणुपिया! सिरीदामस्स रन्नो अलंकारियं कम्मं करेमाणे गीवाए खुरं निषेसेहि तो णं अहं तुम्हें अद्धरज्जयं करेस्सामि तुम्हं अम्हेहिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि, १ 'कुमारे'ति कुमारः। २ 'अंतराणि यति अवसराम् 'छिड्डाणि यत्ति अल्पपरिवारत्वानि, 'विरहाणि यत्ति विजनलानि ।
दीप अनुक्रम
[२९)
काAS
नन्दिवर्धनस्य आगामि-भवा:
~91~