________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [६] ----------- --------- मूलं [२६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
श्रुत०१
॥७२॥
प्रत सूत्रांक
[२६]
णए कारवेति उरे सिल दलावेति तओ लउलं छुभावेह २ पुरिसेहिं उकुकंपावेति अप्पेग तंतीहि य जाव नन्दिवसुत्तरज्जूहि य हत्धेसु पाएसु य बंधावेति अगडंसि ओचूलयालगं पजेति अप्पेग असिपत्तेहि य जाच कल-
प र्धना. कुबचीरपत्ते हि य पच्छाति खारतेल्लेणं अभिगावेति अप्पे० निलाडेसु य अवदूसु य कोप्परेसु य जाणुसुमारलोभा
य खलुएम अ लोहकीलए य कडसकराओ य दवावेति अलए भंजाति अप्पेग. सुतीओ य दंभणाणिसू०२६ तय हत्थंगुलियासु य पायंगुलियासु य कोहिल्लएहिं आउडावेति २ भूमि कंडूयावेति अप्पेग. सत्थेहि य जाव/
नहच्छेदणेहि य अंगं पच्छावह बन्भेहि य कुसेहि य उल्लवद्धेहि य वेढावेति आयवंसि दलयति सुके समाणे| चड़चडस्स उप्पाडेति । तते णं से दुजोहणे चारगपालए एयकम्मे सुबहुं पावकम्मं समजिणित्ता एगतीसंत
१ 'उरे सिलं दलावे' इत्यादि, उरसि पाषाणं दापयति तदुपरि लगुडं दापयति ततस्तं पुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीव चलवति यथाऽपराधिनोऽस्थीनि दल्यन्त इति भावः । 'तंतीहि य' इत्यत्र यावत्करणा दिदं दृश्यं-'वरत्ताहि | य वागरजूदि इत्यादि, 'अगडंसित्ति कूपे 'उचूलयालगति अधःशिरस उपरि पादस्य कूपजले बोलणाकर्षणं 'पजे 'त्ति | पाययति खादयतीत्यादिलौकिकीभाषा कारयतीति तु भावार्थः, 'अवदूसु यत्ति ककाटिकासु खलुएसु'सि पादमणिबन्धेषु 'अलिए | भंजावेइ'त्ति वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थः 'सूईओ'त्ति सूचीः 'डंभणाणि यत्ति सूचीप्रायाणि डम्भकानि हस्ताङ्कल्यादिषु। 'कोहिलएहि ति मुद्रकै: 'आओडावेइति आखोटयति प्रवेशवतीत्यर्थः 'भूमि कंडुयावेईत्ति अङ्गुलीप्रवेशितसूचीकैः हः भूमि
ki॥७२॥ है कण्डूयते, महादुःखमुत्पद्यते इतिकृत्वा भूमिकण्डूयनं कारयतीति । 'दन्भेहि यत्ति दर्भाः-समूला: 'कुसेहि यति कुशा:-निर्मूलाः ।
CACAKACCORG
दीप अनुक्रम
[२९)
~90~