________________
आगम
(११)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम [२९]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
अध्ययनं [६]
मूलं [२६]
श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
चारगपाले सीहरथस्स रनो बहवे चोरे य पारदारिए य गंठिभेदे य रायावकारी य अणधारए य बालघातए य विसंभघाते य जुतिकरे य खंडपट्टे य पुरिसेहिं गिण्हावेति २ सा उत्ताणए पाडिति लोहदंडेणं मुहं विहा डेइ अप्पेगतिए तत्ततंबं पज्जेति अप्पेगतिया तउयं पज्जेति अप्पेगतिए सीसगं प० अप्पेग० कल० २ अप्पे० खारतेल्लं अप्पेगइयाणं तेणं चैव अभिसेयगं करेति, अप्पे० उत्ताणए पाडेति आसमु० पज्जेति अप्पे० ह त्थिमुत्तं पज्जेति जाव एलमुत्तं पज्जेति अप्पेगतिए हेट्ठामुहे पाडेति, छडछस्स वम्मावेति अप्पेग० तेणं चेव उवीलं दलयति अप्पे हत्थंडाई बंधावेति अप्पे० पायंदुडियं बंधावेति अप्पे० हडियंधणं करेति अ० नियडबंधणं करेति अप्पे० संकोडियमोडिययं करेति अप्पेग० संकलबंधणं करेति अप्पेग० हत्थछि| नए करेति जाव सत्थोवाडियं करेति अप्पेग० वेणुलयाहि य जाव वायरासीहि य हणावेति अप्पेग० उत्ता
१ 'अणहारए यत्ति ऋणधारकान् 'संडपट्टे य'ति धूर्त्तान् । २ 'अप्पेगइय'त्ति अप्येककाम् कांञ्चिदपीत्यर्थः 'पज्जेति 'त्ति पाययति 'अप्पेगइयाणं तेणं चेव ओवीलं दलयति' तेनैव अवपीड-शेखरं मस्तके तस्मारोपणात् उपपीडां वा वेदनां दयति-करोति 'संकोडियमोडिए 'ति सङ्कोटिताश्च सङ्कोचिताङ्गा मोटिसाथ चलिताङ्गाः इति द्वन्द्वोऽतस्तान 'अप्पेगइए हत्थच्छिन्नए करेति' इत्यत्र यावत्करणादिदं दृश्यं - 'पायच्छिन्नए एवं नक्कउट्ठजिन्मसीसछिन्नए' इत्यादि, 'सत्थोवाडियए'ति शस्त्रावपाटितान् खद्नादिना विदारितान, 'अप्पेगइया वेणुदयाहिं' इयन यावत्करणात् 'बेत्तख्याहि य पिंपल्याहिं' इत्यादि दृश्यम्
Internationa
For Parts Only
~89~