________________
आगम
(११)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम [२९]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
अध्ययनं [६]
मूलं [२६]
श्रुतस्कंध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
॥ ७० ॥
विपाके सज्झगयं एवं पुरिसं पासति जाव नरनारिसंपरिवुडं, तते णं तं पुरिसं रायपुरिसा चञ्चरंसि तत्तंसि अयोमश्रुत० १ ५ यंसि समजोईभूयसिहासांसि निविसावेंति, तयानंतरं च णं पुरिसाणं मज्झायं बहुविहं अयकलसेहिं ततेहिं समजोइभूपहिं अप्पेगझ्या तंबभरिएहिं अप्पेगइया तज्यभरिएहिं अप्पेग० सीसगभरिएहिं अप्पेग कलकलभरिएहिं अप्पेग० खारतेलभरि एहिं महया २रायाभिसेएणं अभिसिंचिते, तयानंतरं च णं तत्तं अयो मयं समजोइभूयं अयोमयसंडासएणं गहाय हैारं पिद्धति तथाणंतरं च णं अहार जाव पर्छ मउडं चिंता तहेब जाव वागरेति, एवं खलु गोपमा । तेणं कालेणं तेणं समएणं हहेव जंबुद्दीवे दीवे भारदे वासे सीहपुरे नामं
१ 'कलकलभरिएहिं ति कलकलायत इति कलकलं- चूर्णादिमिश्रजलं तद्भुतैः, तप्तं अयोमयमित्यादि विशेषणम् । २ 'हारं पिणर्द्धति'त्ति परिधापयन्ति, किं कृत्वा ? इत्याह-अयोमयं संदेशकं गृहीत्वेति, तत्र हारः अष्टादशसरिकः । ३ 'अनुहारं 'ति नवसरिकः, यावत्करणात् 'तिसरियं पिनद्धति पालनं पिणद्धति कडियुत्तयं पिद्धति' इत्यादि, त्रिसरिकं प्रतीवं प्रालम्बो-शुम्बनकं कटीसूत्रं व्यक्तं 'पट्टे ति ललाटाभरणं मुकुटं - शेखरकः 'चिंता तहेव 'ति तं पुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हि प्रथमेऽध्ययने, तथाहि'न मे दिट्ठा नरया वा नेरइया वा, अयं पुण पुरिसे निरयपडिरूवियं वेयणं वेएइति यावत्करणादेवं दृश्यम् -- 'अदापात्तं भत्तपाणं पडिगाहेति २ जेणेव समणं भगवं तेणेव उवागच्छद्रं इत्यादि वाच्यं 'वागरेति 'ति कोऽसौ 'जन्मान्तरे भासीदित्येव गौतमः पृच्छति १ भगवांस्तु व्याकरोति-कथयति ।
॥ ७० ॥
For Parta Use Only
अत्र मूल संपादने शीर्षक-स्थाने सूत्र क्रमांकने एका स्खलना दृश्यते यत् सू० २६ स्थाने सू० २३ इति क्रम मुद्रितं
नन्दिवर्धना. कुमारलोभः सू० २३
~86~