________________
आगम
(११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ---------------------- अध्ययन [६] ---------------------- मूलं [२६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
॥ अथ नन्दिवर्धनाख्यं षष्ठमध्ययनम् ॥
प्रत सूत्रांक [२६]
अथ षष्ठे किञ्चिल्लिख्यतेजइणं भंते! छट्ठस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं महुरा नाम नयरी, भंडीरे उवाणे सुदंसणे जक्खे सिरीदामे राया बंधुसिरी भारिया पुत्ते शंदिवद्धणे कुमारे अहीणे जुवराया, तस्स है सिरीदामस्स सुबन्धु नाम अमचे होत्था सामदंड०, तस्स णं सुबन्धुस्स अमचस्स बहुमित्तपुत्ते नाम दाहारए होत्था अहीण, तस्स णं सिरिदामस्स रपणो चित्ते नाम अलंकारिए होत्था, सिरिदामस्स रनो चित्त भावविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सब्बभूमियासु य अंतेउरे य दिनवियारे यावि होस्था..
तेणे कालेणं तेणं समएणं सामी समोसढे परिसा निग्गया रायावि निग्गओ जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स जेढे जाव रायमगं ओगाढे तहेव हत्थी आसे पुरिसे, तेसिं च णं पुरिसाणं
१'चित्तं बहुविहति आश्चर्यभूतं बहुप्रकार चेत्यर्थः 'अलंकारियकम्मति भुरकर्म 'सबहाणेसु'त्ति शय्यास्थानभोजनस्थानमन्त्रस्थानादिषु आयस्थानेषु वा शुल्कादिषु 'सबभूमियासु'ति प्रासादभूमिकासु सप्तमभूमिकावसानासु पदेषु वा-अमालादिषु । २ दिनवियारे'त्ति राज्ञाऽनुज्ञातसंचरणः अनुज्ञातविचारणो वा।
C+CCSEXKA4%AA%CALCCA
दीप अनुक्रम
[२९)
अथ षष्ठं अध्ययनं "नन्दिवर्धन" आरभ्यते
~85~