________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्य यनं [५] ----------- --------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२५]
दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेनं करेंति, जम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अम्हं दारए वहस्सइदत्ते नामेणं, तते णं से वहस्सतिदत्ते दारए पंचधातिपरिग्गहिए जाव परिवड्डइ, तते णं से वहस्सति. उम्मुक्कबालभाचे जुब्वण. विण्णय होत्था से णं उदायणस्स कुमारस्स पियवालवयस्सए यावि होत्था सहजायए सहवडीयए सह-IN पंसुकीलियए, तते णं से सयाणीए राया अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से उदायणकुमारे बहु
राईसर जाव सत्यवाहपभिहहिं सर्कि संपरिघुडे रोयमाणे कंदमाणे विलवमाणे सयाणीयस्स रनो महया टाइहीसकारसमुद्रएणं नीहरणं करेति, बह लोहया मयकिचाई करेति, तते णं ते चहवे रासर जाव सत्य-14
वाह उदायर्ण कुमारं महया रायाभिसेएणं अभिसिंचा, तते णं से उदायणे कुमारे राया जाते महया० 18 तते णं से वहस्सतिदत्ते दारए उदायणस्स रनो पुरोहियकम्मं करेमाणे सब्बहाणेसु सव्वभूमियासु अंतेउ-18 दारे य दिनवियारे जाए यावि होत्या, तसे णं से वहस्सतीदसे पुरोहिए उदायणस्स रपणो अंडरंसि वेलासु |य अषेलासु य काले य अकाले य राओ य वियाले य पविसमाणे अन्नया कयाई पउमावईए देवीए सद्धिं
१'वेलासु'त्ति अवसरेपु-भोजनशयनादिकालेष्वित्यर्थः 'अवेलासुचि अनवसरेषु 'काले' तृतीयप्रथमप्रहयदौ 'अकाले च। मध्याहादी, अकालं विशेषेणाह-राओ'त्ति रात्रौ 'बियाले'त्ति सन्ध्यायां 'संपलग्गो ति आसक्तः ॥ पञ्चमाध्ययनं बृहस्पतिदत्तस्येति ॥५॥
दीप
अनुक्रम
~83~