________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्य यनं [५] ----------- --------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२४]
विपाके महिए होत्था रिउब्वेय ४ जाप अथव्वणकुसले आवि होत्या, तते णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रनो|81५ बृहस्पश्रुत०१
रजबलविवडूणअहआए कलाकलिं एगमेगं माहणदारयं एगमेगं खत्तियदारयं एगमेगं बहस्सदारयं एग- ति.महेश्व
मेगं सुहवारगं गिण्हावेति रतेसिं जीवंतगाणं चेव हियउंडए गिण्डावेति जियसत्तुस्स रन्नो संतिहोम करेति, रभवः ॥६८॥ तएणं से महेसरदत्ते पुरोहिए अहमीचोदसीसु दुवे माइण १ खत्तिय २ वेस ३ सुहे ४ चोण्हं मासाणं च-15 सू०२१
सारि २ छपहं मासाणं अह २ संवच्छरस्स सोलस २जाहे जाहेविय णं जिपसनू राया परवलेणं अभिजुंजइ । ताहे तारेविय णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं अवसयं खत्तियदारगाणं अहस सुददारगाणं अट्ठसयं सवारगाणं पुरिसे मिण्हावेति गिण्हावेत्ता तेसिं जीवंताणं चेव दिपपडीचो गिण्हाबेति २ जियसन्तुस्स रण्णो संतिहोमं करेति, तते णं से परबले खिप्पामेव विद्धंसिजाइ वा पडिसेहिया वाटी (सू०२४) मते पं से महेसरदत्ते पुरोहिए एयकम्मे सुबहुं पावकम्मं समजिणिसा तीसं वाससर्य परमाउयं|2 |पालात्ता काखमासे कालं किचा पंचमाए पुढवीए उकोसेणं सत्तरससागरोवमड्किएप मरणे प्रत्यने, से पां ततो| अपलरं उब्वाहिसा इदेव कोसंबीए नपरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए पुत्तत्ताए उवचने, तते णं तस्स
६८॥ १'रिउम्बेय'त्ति पतेनेदं दृश्य-रिउब्वेयजजुब्वेयसामवेयअथवणवेयकुसले ति दृश्य व्यकं च। २ 'हिययउंडीओ'ति दियमांसपिण्डान् ।
दीप अनुक्रम
[२७]
अत्र मूल संपादने शीर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० २४ स्थाने सू० २१ इति क्रम मुद्रितं
~82~