________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [५] ----------- --------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवंअभयदेवसूरिरचिता वृत्ति:
अथ बृहस्पतिदत्ताख्यं पञ्चममध्ययनम् ।
% 81564584
प्रत सूत्रांक
[२४]
SUAARRERAKASSA
*%
अथ पञ्चमे किश्चिलिख्यते
जइ णं भंते ! पंचमस्स अझयणस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं कोसंबीनाम | नयरी होत्या रिस्थिमिय० बाहिं चंदोतरणे उज्वाणे सेयभद्दे जक्खे, तत्थ णं कोसंबीए नयरीए सयाणीए नाम राया होत्या महता मियावती देवी, तस्स णं सयाणीयस्स पुत्ते मियादेवीए अत्तए उदायणे णामं| कमारे होत्था अहीण. जुवराया, तस्स णं उदायणस्स कुमारस्स पषमावतीनाम देवी होत्या, तस्स णं सयाणीयस्स सोमदत्ते नाम पुरोहिए होत्था रिउवेय०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नामं भारिया होत्था, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सतिदत्ते नामं दारए होत्या अहीण, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेब जाब रायमग्गमोगाढे तहेव पासइ हत्थी आसे पुरिसमज्झे पुरिसं चिंता तहेव पुच्छति पुब्वभवं भगवं! वागरेति, एवं खलु | गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सव्वतोभहे नाम नयरे होत्था रिद्धस्थिमियसमिद्धे, तत्थणं सव्वतोभद्दे नगरेजियसत्तू नाम राया, तस्स णं जियसत्तुस्स रन्नो महेसरदत्ते नाम पुरो
दीप अनुक्रम
[२७]
अथ पंचम अध्ययनं "बृहस्पतिदत्त' आरभ्यते
~81~