________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ---------------------- अध्ययन [४] ---------------------- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्ति:
अथ चतुर्थ शटकाख्यमध्ययनम् ।
प्रत सूत्रांक [२१]
अथ चतुर्थे किञ्चिलिख्यते
जहणं भंते! चउत्थस्स उक्खेचो, एवं खलु जंबू। तेणं कालेणं तेणं समएणं साहजनीनामं नयरी होत्था रिथिमियसमिद्धा, तीसे णं साहंजणीए बहिया उत्तरपुरच्छिमे दिसीभाए देवरमणे णाम उजाणे होत्था, तत्थ णं अमोहस्स जक्खस्स जक्खाययणे होस्था पुराणे, तत्थ णं साहंजणीए णयरीए महचंदे नाम राया होत्या महया०, तस्स णं महचंदस्स रनो सुसेणे नामं अमचे होत्था सामभेयदंड० निग्गहकुसले, तत्थ णं
१'जाणं भंते ! चउत्थस्स उक्खेवउत्ति 'जह णं भंते ! इत्यादि चतुर्थाध्ययनस्योत्क्षेपक:-प्रस्तावना वाच्या इति गम्यं, स चायं-'जइ णं भंते! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं तच्चस्स अज्झयणस्स अयमढे पन्नचे चउत्थस्स णं भंते के अढे पन्नते 'ति, 'महता' इत्यनेन 'महत्ताहिमवतमहंतमलयमंदरमहिंदसारे इत्यादि राजवर्णको दृश्यः, 'साम १ भेद २ दण्ड ३' इत्येत्तसदमेवं दृश्य, 'सामभेददजनवप्पयाणनीईसुपउत्तनयविह' सामः-प्रियवचनं १ भेदः-नायकसेवकयोश्चित्तभेदकरणं २ दण्ड:-शरीरधनयोरपहारः ३ उपप्रदान-अमिमतार्थदानम् ४ एतान्येव नीतयः सुप्रयुक्ता येन स तथा अत एव नयेषु विधाज्ञ:-प्रकारवेदिता य इयाविरमायवर्णको दृश्यः ।
kCREENSHOCA%E
दीप अनुक्रम
READA
[२४]
अथ चतुर्थ अध्ययनं "शकट" आरभ्यते
... अत्र शीर्षक स्थाने एक मुद्रण-दोष: दृश्यते- “शकट" स्थाने 'शटक' इति मुद्रितं
~75~