________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
अभग्नसेनाध्य. अभग्नसेनस्य ग्रहो मूतिर्ग| त्यादि च |सू०२०
प्रत
सूत्रांक
[२०]
विपाके अभग्गसेणे णं भंते! चोरसेणाई कालमासे कालं किचा कहिं गच्छिहिति? कहिं उचवजिहिति?, गोयमा श्रुत०१६ अभग्गसेणे चोरसेणावई सत्तत्तीसं वासाई परमाउयं पालइत्ता अजेब तिभागावसेसे दिवसे सूलभिन्ने कए
समाणे कालमासे कालं किया इमीसे रयणप्पभाए पुढवीए उक्कोसनेरइएसु उववविहिति, से णं ततो अणं- ॥ ६४ ॥ तरं उव्वहित्ता एवं संसारो जहा पढमो जाव पुढवीए, ततो उब्वहिता वाणारसीए नयरीए सूयरत्ताए पचा-
याहिति, से णं तस्थ सूयरिएहिं जीवियाओ ववरोविए समाणे तत्धेव वाणारसीए नयरीए सेहिकुलंसि पु- भत्तत्ताए पचायाहिति, से णं तत्थ उम्मुफबालभावे एवं जहा पढमे जाव अंतं काहिति । निक्खेवो ॥ (सू०२०)
॥ ततियं अज्झयणं सम्मत्तं ॥३॥ . ननु तीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेोजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादयोऽना भवन्ति, यदाह-"पुन्चुप्पन्ना रोगा पसमंति इइवेरमारीओ । अइबुट्ठी अणावुट्ठी न होइ दुभिक्ख डमरं च ॥ १॥" इति [ पूर्वोपन्ना रोगाः प्रशाम्यन्ति इतिवैरमार्यः । अतिवृष्टिरनावृष्टिर्न भवति दुर्भिक्षं डमरं च ॥१॥] तत्कथं श्रीमन्महावीरे भगवति पुरि- मताले नगरे व्यवस्थित एवाभमसेनस्य पूर्ववणितो व्यतिकरः संपन्नः' इति, अत्रोच्यते, सर्वमिदमनानर्थजातं प्राणिनां खरुतकर्मणः | सकाशादुपजायते, कर्म च द्वेधा-सोपक्रम १ निरुपक्रमं च २, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादुपशाम्यन्ति सदोषधातू साध्यव्याधिवत् , यानि तु निरुपक्रमकर्मसंपाचानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविष पाणि असाध्यन्याधिवत् , अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकाय उपसर्गान् विहितवन्तः ॥ इति विपाकश्रुते अभङ्गसेनाख्यतृतीयाध्ययनविवरणम् ॥ ३॥
ACCORNER
दीप अनुक्रम
6-45-4253-30-450
(२३)
अभग्नसेनस्य आगामिभवा: एवं सिध्धिगमनं
अत्र तृतीयं अध्ययनं परिसमाप्तं
~74~