________________
आगम
(११)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम
[२२]
भाग-१४ “विपाकश्रुत” श्रुतस्कंध : [१],
अध्ययनं [३]
मूलं [१९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
-
अंगसूत्र - ११ (मूलं + वृत्तिः)
महत्वाइं महग्घाई महरिहाई पाहुडाई पेसेह अभंगसेणं चोरसेणावर्ति विसंभमाणेति (सू० १९) तते णं से महब्वले राया अन्नया कयाई पुरिमताले नगरे एवं महं मेहति महालियं कूडागारसाल करेति अणेगक्खंभसयसन्निबिट्टे पासाइए दरसणिजे, तते णं से महन्यले राया अन्नया कयाई पुरिमताले नगरे उस्सुकं जाव
Ja Education International
१ 'महत्थाई 'ति महाप्रयोजनानि 'महग्घाई' ति महामूल्यानि 'महरिहाई'ति महतां योग्यानि महं वा-पूजामर्हन्ति महान् बाई: - पूज्यो येषां तानि तथा, एवंविधानि च कानिचित्केषाध्वियोग्यानि भवन्तीत्यत आह- ('रायारिहाई ति राज्ञामुचितानि ) । २ 'महं महइमहालियं कूडागारसाल'ति महती प्रशस्ता महती चासौ अतिमहालिका च-गुर्वी महातिमहालिका ताम्, अत्यन्तगुरुकामित्यर्थः 'कूडागारसाल'ति कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा स चासौ शाला चेति समासोऽतस्ताम्, 'अणेगखंभसयसन्निविद्धं पासाईयं दरसणिलं अमिरूवं पडिरूवं ति व्याख्या प्राग्वत् । ३ 'उस्सुकं 'ति अविद्यमानशुल्कग्रहणं, यावत्करणादिदं दृश्यम् 'करं' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् 'अभडप्पवेसं' कौटुम्बिकगेहेषु राजवर्णवतां भटानामविद्यमानप्रवेशम् 'अडंडिमकुदंडिमं' दण्डो - निग्रहस्तेन निर्वृत्तं राजदेयत्तथा व्यवस्थापितं दण्डिमं कुदण्ड : - असम्यग्निप्रहस्तेन निर्वृत्तं द्रव्यं कुदंडिमं ते अविद्यमाने यत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् 'अधरिमं'ति अविद्यमानं धरिमं-ऋणद्रव्यं यत्र स तथा तम् 'अधारणिजं' अविद्यमानाधमर्णम् 'अणुसुयमुइंगं' अनुद्भूता-आनुरूध्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा वादनार्थमेव वादकैरत्यक्ता दङ्गा यत्र स तथा 'अमिलाय महदाम' अम्लानपुष्पमालं 'गणियावरनाड इज कलिये गणिकावरैर्नाटकीयैः नाटकपात्रैः फलितो यः स तथा तम् 'अणेगताला चराणुचरियं' | अनेकैः प्रेक्षाकारिमिरासेवितमित्यर्थः, 'पमुइयपक्कीलियाभिरामं' प्रमुदितैः प्रक्रीडितैष जनैरभिरमणीयं 'जहारिहं' ति यथायोग्यम् ।
For Pernal Use Only
~71~