________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
विपाकेमाणे अथामे अवले अचीरिए अपुरिसक्कारपरकमे अधारणिज्जमितिकहु जेणेव पुरिमताले नगरे जेणेव महन्व- ३ अभन्नश्रुत०१
ले राया तेणेय उवागच्छति २ करयल० एवं वयासी-एवं स्खलु सामी! अभग्गसेणे चोरसेणावई विसमदु- सेनाध्य. ॥३२॥
ग्गगहणं ठिते गहितमसपाणीते नो खलु से सका केणति सुबहुएणावि आसयलेण वा हस्थिषलेण वा अभग्नसेजोहवलेण वा रहवलेण वा चाउरिंगिणिपि० जैरंउरेणं गिणिहत्तए ताहे सामेण य भेदेण य उवप्पदाणेण य नस्य पल्लीविसंभमाणे उपयते यावि होत्या, जेवि य से अम्भितरगा सीसगभमा मित्तनातिणियगसयणसंबंधिपरि-5 पतिता | यणं च विपुलधणकणगरयणसंतसारसावइजेणं भिंदति अभग्गसेणस्स य चोरसेणाचइस्स अभिक्खणं RINT सू० १९
१'अथामेति तथाविधस्थावमर्जितः 'अबले'त्ति शारीरबलवर्जितः 'अवीरिय'त्ति जीववीर्यरहितः 'अपुरिसकारपरकमेचि? पुरुषकार:-पौरुषामिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः तयोनिषेधादपुरुषकारपराक्रमः 'अधारणिजमितिकह'त्ति अधारणीयं | -धारयितुमशक्यं स्थातुं वाऽशक्यभितिकृत्वा-हेतोः। २ 'उरउरेणं'ति साक्षावित्यर्थः। ३ 'सामेण य'सि साम-प्रेमोत्पादक वचनं 'भेदेण यत्ति भेवः-स्वामिनः पदातीनां च स्वामिन्यविश्वासोत्पादनम् 'उवप्पयाणेण यत्ति उपप्रदान-अमिमतादानं । [४ 'जेचि य से अम्भितरगा सीसगभमति येऽपि च 'से' तस्याभग्नसेनस्वाभ्यन्तरका:-आसमा मन्त्रिप्रभृतयः, किंभूताः'सीसगभम'ति शिष्या एव शिष्यकास्तेषां भ्रमा-भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः, अथवा शीर्षक-शिर|
॥६२॥ एव शिर:कवर्ष वा तस्य भ्रमा-अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः, इह शानिति शेषः, मिनतीति योगः। ५ तथा | 'मित्तनाइणियगे'त्यादि पूर्ववत् 'भिंदईत्ति चोरसेनापतौ नेहं मिनत्ति, आत्मनि प्रतिवद्धान करोतीत्यर्थः ।
-%ACAKACKAGAR
दीप अनुक्रम
[२२]
~70