________________
आगम
(११)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम [२२]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
अध्ययनं [३]
मूलं [१९]
श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
डिसेहित्तए, तए णं ताई पंच चोरसताई अभग्गसेणस्स चोरसेणावइस्स तहत्ति जाव पडिसुर्णेति, तते णं से अभग्गसेणे चोरसेणावई विपुलं असणं पाणं खाइमं साइमं उबक्खडावेति २ सा पंचहिं चोरसएहिं सद्धिं पहाते जाव पायच्छिते भोयणमंडवंसि तं विपुलं असणं ४ सुरं च ६ आसाएमाणा ४ विहरति, जिमियमुत्तुतरागतेवि अ णं समाणे आयंते योक्स्खे परमसुइभूए पंचहिं चोरसएहिं सद्धिं अल्लं चम्मं दुरूहति अलं चम्म दुरुहत्ता सण्णबद्ध जाव पहरणेहिं मग्गइएहिं जाब रवेणं पुध्वावरण्हकालसम्यंसि सालाडवीओ चोरपल्लीओ णिग्गच्छइ चोरपल्लीओ णिगच्छत्ता विसमदुग्गगहणं ठिते गहियभत्तपाणे तं दंडं पडिवालेमाणे चिट्ठति, तते णं से दंडे जेणेव अभग्गसेणे चोरसेणावई सेणेव उवागच्छति तेणेव उवागच्छित्ता अभग्गसेणेणं चोरसेणावतिणा सद्धिं संपलग्गे यावि होत्था, तते णं से अभग्गसेणे चोरसेणावई तं दंडं खिप्यामेव हयमहिय जाव पडिसेहिए, तले णं से दंडे अभग्गसेणेण चोरसेणावरणा हेय जाव पडिसेहिए स
१ 'मग्गइतेहिं' हस्तपाशितैः, यावत्करणात् 'फलिएही'त्यादि दृश्यम् । २ 'बिसमदुग्गगहणं ति विषमं निनोन्नतं दुर्गदुष्प्रवेशं गहनं वृक्षगहरम् । ३ 'संपलग्गे 'ति योद्धुं समारब्धः । ४ 'हयमहिय'ति यावत्करणादेवं दृश्यम्— 'हृयमहियपवरवीरघाइयविवडियचिधधयपडागं हतः सैन्यस्य हतत्वात् मथितो मानस्य मथनात् प्रवरवीरा:- सुभटाः घातिताः- विनाशिता यस्य स तथा विपतिताः चिह्नयुक्तकेतवः पताकाञ्च यस्य स तथा ततः पदचतुष्टयस्य कर्मधारयः, 'दिसोदिसिं विप्पडिसेहिति'त्ति सर्वतो रणान् निवर्त्तयति ।
Eucation Internation
For Parts Only
~69~