________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्य यनं [३] ----------- --------- मूलं [१९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१९]
विपाके विलुपाहि २ अभग्गसेणं चोरसेणावई जीवरगाहं गेण्हाहि २ मम उवणेहि, तते णं से दंडे तहत्ति एयम अभन्नश्रुत०१ पडिसुणेति, तते णं से दंडे बहूहिं पुरिसेहिं सपणद्धबद्ध जाव पहरणेहिं सद्धिं संपरिबुडे मग्गइतेहिं फल-13 सेनाध्य.
एहिं जाव छिप्पतूरेणं वजमाणेणं महया जाय उक्किहि जाव करेमाणे पुरिमतालं णगरं मझमज्झेणं निग्ग- अभग्नसे॥ ६१॥
च्छति २त्ता जेणेच सालाडवीए चोरपल्लीए तेणेव पहारेत्य गमणाते, तते णं तस्स अभग्गसेणस्स चोरसे- नस्य पल्लीदुणावतियस्स चारपुरिसा इमीसे कहाए लदहा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चो- पतिता
रसेणाचई तेणेच उवागच्छंति २त्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया! पुरिमताले गरे सू०१९ महन्यलेणं रमा महाभडचडगरेणं डंडे आणसे-गच्छहणं तुमे देवाणुप्पिया! सालाडवं चोरपलिं विलंपाहि| अभग्गसेणं चोरसेणावतिं जीवगाहं गेण्हाहि २त्ता मम उवणेहि, तते णं से दंडे महया भडचाडगरेणं जे-18 व सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए, तते णं से अभग्गसेणे चोरसेणावई तेसिं चारपुरिसाणं है अंतिए एयमई सोचा निसम्म पंच चोरसताई सद्दावेति सद्दावेत्ता एवं बयासी-एवं खलु देवाणुप्पिया। पुरिमताले गरे महब्बले जाव तेणेव पहारेथ गमणाए आगते, तते णं से अभग्गसेणे ताई पंच चोरस-IX ताई एवं वयासी-तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव प
१ 'जीवगाहं गेण्हाहित्ति जीवन्तं गृहाणेत्यर्थः। २ 'भडचडगरेण ति योधवृन्देन ।
दीप अनुक्रम
[२२]
॥६१॥
~68~