________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कं ध: [8], ----------------------- अध्य यनं [३] ----------------------- मूलं [१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१९]
+CACANCIENCAGACASS
चति । तते णं से अभग्गसेणे कुमारे चोरसेणावई जाते अहम्मिए जाव कप्पायं गेहति, तते णं से जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामधातावणाहिं ताविया समाणा अण्णमन्नं सदावति २ त्ता एवं बयासी-एवं खलु देवाणुप्पिया! अभग्गसेणे चोरसेणावई पुरिमतालस्स गरस्स उत्सरिल्लं जण-| वयं बहहिं गामघातेहिं जाव निद्धणं करेमाणे विहरति, तं सेयं खलु देवाणुप्पिया। पुरिमताले गरे महवलस्स रन्नो एयमट्ट विनवित्तते, तते गं ते जाणवया पुरिसा एपमह अन्नमण्णेणं पडिसुणेति २ महत्थं | महग्धं महरिहं रायरिहं पाटुडं गेण्हेंति २त्ता जेणेव पुरिमताले गरे तेणेव उवागते २ जेणेव महब्बले राया तेणेव उवागते २ महन्थलस्स रन्नो तं महत्थं जाय पाहुडं उवणेति करयलअंजलिं कहु महब्बलं रायं एवं वयासी-एवं खलु सामी! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हे यहहिं गामघातेहि य जाव निद्धणे करेमाणे विहरति, तं इच्छामि णं सामी! तुझं बाहुच्छायापरिग्गहिया निन्भया निरुषसग्गा सहेणं परिवसिसएत्तिकह पादपडिया पंजलिउडा महब्बलं रायं एतमढविण्णति, तते णं से महन्यले राया तेर्सि जणवपाणं पुरिसाणं अंतिए एयमढे सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिडिं निलाडे साहहु दंडं सदावेति २ सा एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! सालाडवि घोरपल्लिं
१ 'महत्थं ति महाप्रयोजन 'महग्घति बहुमूल्यं 'महरिहति महतो योग्यमिति । २ 'दंड'ति वण्डनायकम् ।
दीप अनुक्रम
[२२]
SAREastatinintennational
~67~