________________
आगम
(११)
– ཊྚ་ཡྻ
[१८]
अनुक्रम
भाग-१४ “विपाकश्रुत" अंगसूत्र - ११ ( मूलं + वृत्तिः)
अध्ययनं [२]
मूलं [१८]
श्रुतस्कंध: [1] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [११], अंगसूत्र -[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
विपाके
श्रुत० १
॥ ६० ॥
-
तते णं से अभग्गसेणे कुमारे पंचधातीए जाव परिवहइ (सू० १८) तते णं से अभग्गसेणे कुमारे उम्मुवालभावे याचि होत्था अट्ठ दारियाओ जाव अट्ठओ दाओ उपि पासाए भुंजमाणे विहरइ, तते णं से विजए चोरसेणावई अन्नया कथाई कालधम्मुणा संजुत्ते, तते णं से अभग्गसेणे कुमारे पंचहिं चोरसतेहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इहिसकारसमुदएणं णीहरणं करेति २त्ता बहूई लोइयाई मयकिचाई करेति २ केबइकाले अप्पसोए जाए यावि होत्था, तते णं ते पंच चो रसयाई अन्नया कथाई अभग्ग सेणं कुमारं सालाडवीए चोरपल्लीए महया २ चोरसेणावइत्ताए अभिसिं
१ 'अट्ठदारियाओ'त्ति, अस्यायमर्थः ' तए णं तस्स अभग्गसेणस्स कुमारस्स अम्मापियरो अभग्गसेणं कुमारं सोहणंसि तिहिकरणणक्खतमुत्तंसि अट्ठहिं दारियाहिं सद्धिं एगदिवसेणं पाणिं निण्हाविंसुति यावत्करणादिदं दृश्यं 'तए णं तस्स अभग्गसेणरस कुमारस्स अम्मापियरो इमं एयारूवं पीईदाणं दलयंति'सि 'अट्ठओ दाओ ति अष्ट परिमाणमस्येति अष्टको दायो दानं वाच्य इति शेषः, स चैवम् 'अट्ठ हिरण्णकोडोओ अट्ट सुवण्णकोडीओ' इत्यादि यावत् 'अट्ट पेसणकारिवाओ अन्नं च विपुलघणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावएज'मिति, 'उप्पिं भुंजइ'त्ति अस्थायमर्थः - 'तए णं से अभग्गसेणे कुमारे उपिपासायवरगते कुट्टमाणेहिं मुयंगमत्यएहिं वरतरुणिसंपतेहिं बत्तीसइबद्धेहिं नाडरहिं उबगिजामाणे विउले माणुस्सर कामभोगे पश्चशुभवमाणे विहरति ।
Forni e ON
~66~
३ अभन्नसेनाध्य. अभग्नसेनस्य पली
पतिता सू० १९
॥ ६० ॥