________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रतस्कं ध: [१], ----------------------- अध्य यनं [३] ----------------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
देवाणुप्पिपा मम तिहं मासाणं जाव झियामि, तते णं से विजए चोरसेणाबई खंदसिरीए भारियाए अंतिए एयमटुं सोचा जाव निसम्म० खंदारियं एवं वयासी-अहासुहं देवाणुप्पिपत्ति एपमह पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेणावतिणा अम्भणुपणाया समाणी हहतुट्ठ बहूहिं मित्त जाव अण्णाहि य पहहिं चोरमहिलाहिं सद्धिं संपरिबुडा पहाया जाब विभूसिया विपुलं असणं ४ सुरं च आसाएमाणा विसाएमाणा ४ विहरइ जिमियभुत्नुत्तरागया पुरिसनेवस्था सन्नद्धवद्ध जाब आहिंडमाणी वोहलं विणेति, तते णं सा खंद० भारिया संपुन्नदोहला संमाणियदो० विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गम्भं सुहसुहेणं परिवहति, तते णं सा खंदसिरी चोरसेणावतिणी णवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तते णं से विजयए चोरसेणावती तस्स दारगस्स महया इंहिसकारसमुदएणं दसरत्तं ठिइवडियं करेति, तते णं से विजए चोरसेणावई तस्स दारगस्स एकारसमे दिवसे विपुलं असणं ४ उवक्खडाहै वेति मित्तणाति आमंतेति २ जाव तस्सेव मित्तनाइ० पुरओ एवं वयासी-जम्हा णं अम्हं इमंसि दारगंसि
गम्भगयंसि समाणंसि इमे एयारूवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेणे णामेणं,
सूत्रांक
दीप अनुक्रम
१-'इहिसकारसमुदएणं ति मख्या-वस्त्रसुवर्णादिसम्पदा सत्कार:-पूजाविशेषस्तव समुदायो यः स तथा तेन, 'दसरतं ठिपडिय'ति दशरात्रं यावत् स्थितिपतितं-कुलक्रमागतं पुत्रजन्मानुष्ठानं तत्तथा ।
[२१]
~65~