________________
आगम
(११)
प्रत
सूत्रांक
[१८]
दीप
अनुक्रम
[२४]
भाग-१४ “विपाकश्रुत" अंगसूत्र -११ ( मूलं + वृत्तिः )
श्रुतस्कंध: [1]
अध्ययनं [२]
मूलं [१८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [११], अंगसूत्र -[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
विपाके
श्रुत० १ ॥ ५९ ॥
JE
-
दामाहिं लंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वज्रमाणेणं २ महया उकि जाव समुद्दरवभूयंपिक करेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समता ओलोएमाणीओ २ आहिंडमाणीओ २ दोहलं विर्णेति तं जड़ णं अहंपि जाव विणिजामित्तिकद्दु तंसि दोहलसि अविणिजमाणंसि जाव झियाति । तिते णं से विजय चोरसेणावई खंदसिरिभारियं ओहय जाव पासति, ओहयजावपासित्ता एवं वयासीकिण्णं तुमं देवाशुपिया ! ओहय जाव शियासि ?, तते णं सा खंदसिरी विजयं एवं वयासी - एवं खलु
१ 'दामाहिं' ति पाशकविशेषैः 'दाहाहिं'ति कचित् तत्र प्रहरणविशेषैः दीर्घवंशाग्रन्यस्तदात्ररूपैः 'ओसारियाहिं' ति प्रलम्बिताभिः 'ऊरुघंटाहिं'ति जङ्गाघण्टिकाभिः 'छिप्पतूरेणं वज्जमाणेणं' द्रुततूर्येण बायमानेन, 'महता उकिट्टि' इत्यत्र यावत्करणादिदं दृश्यं महया उकिसीहनाय बोलकलयलरवेणं' तत्र उत्कृष्टि - आनन्दमहाध्वनिः सिंहनादश्च प्रसिद्धः बोला- वर्णव्यक्तिवर्जितो ध्वनिः कलंकला व्यक्तवचनः स एव तणो यो रवः स तथा तेन 'समुद्दरवभूयं पिवत्ति जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः गगनमण्डलमिति गम्यते । २ 'तं जइ अहंपिं चि वत् तस्माययहमपि, इह यावत्करणादिदं दृश्यं 'बहूहिं मित्तणाइणियगसयणसंवंपिरियणमहिलाहिं अन्नाहि येत्यादि, 'दोहलं विणिएज्जामी 'सि दोहदं व्यपनयामिचिकट्टु इतिकृत्वा इतिहेतोः 'तंसि दोहलंसि' ति तस्मिन् दोहदे, इह यावत्करणात् 'अविणिजमाणंमि सुका मुक्खा ओठग्गा' इत्यादि 'अट्टज्झाणोबगया झियाई' इत्येतदन्तं दृश्यमिति । ३ 'तते णं से' विजयश्चौरसेनापतिः स्कन्दश्रियं भार्यामुपहतमनः संकल्पां भूमिगतदृष्टिकामार्त्तध्यानोपगतां ध्यायन्तीं पश्यति, टड्डा एवमवादीत् किं णं त्वं देवानांप्रिये ! उपहतमनःसङ्कल्पेत्यादिविशेषणा घ्यायसीति इदं वाक्यमनुश्रित्य सूत्रं गमनीयम् ।
For P&Pricts Use Only
~64~
३ अभग्न
सेनाध्य. दोहदो
जन्म घ
सू० १८
॥ ५९ ॥